This page has not been fully proofread.

ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः ।
 
६५ ( ४ ) प्रकाशः - रुचिदत्तः ( पक्षधरमिश्र शिष्यः ) ।
६६ ( ५ ) रहस्यम्- मथुरानाथतर्कवागीश: ( रामतर्कालंकारात्मजः )
६७ ( ६ ) आलोकः -जयरामभट्टाचार्यः ।
६८ (७) हनुमदीया - हनुमान् ।
 
६९ ( ८ ) जागदीशी - जगदीशभट्टाचार्यः ।
७० (९) व्याख्या — महेश्वरः ।
 
७१ (१०) व्याख्या - रघुदेवभट्टाचार्यः ।
 
-
 
७२ (११) रश्मिचक्रम् – म. म. गोकुलनाथमैथिलः ।
७३ (१२) मणिसारः - गोपीनाथः ।
 
७४ (१३) चिन्तामणिपरीक्षा – पद्मनाभः ( बलभद्रात्मजः ) ।
 
-
 
७५ (१४) व्याख्या — भवानन्दः ।
 
७६ (१५) दर्पणम् - रामानुजदीक्षितः ।
७७ (१६) तर्कचूडामणिः - धर्मराजाध्वरी ।
आलोक (१४) स्य टीका: कथ्यन्ते ----
 
७८ ( १ ) मथुरानाथी— मथुरानाथतर्क वागीशभट्टाचार्यः ।
१७९ ( २ ) गदाधारी - गदाधरभट्टाचार्यचक्रवर्ती ।
 
८० ( ३ ) आलोकरहस्यम् – न्यायकुमुदिनीपतिर्गोपीनाथः ।
८१ ( ४ ) आलोकविवेकः – गुणानन्दविद्यावागीशभट्टाचार्यः ।
८२ ( ५ ) आलोकरहस्यम् – म. म. रघुपतिः ।
 
तत्त्वचिन्तामणिव्याख्यानस्य दीघितेः (१५) टीकाः कथ्यन्ते -
८३ ( १ ) मथुरानाथी - मथुरानाथतर्कवागीशः ।
८४ ( २ ) भवानन्दी – म. म. भवानन्दो न्यायपञ्चाननन्यायसिद्धान्त-
तर्कवागीशभट्टाचार्यः ।
 
८५ ( ३ )
 
जागदीशी–न्यायवाचस्पतिर्जगदीश तर्कालंकारभट्टाचार्यः ।
 
८६ ( ४ ) गदाधरी ( संगतिनाम्नी ) -- गदाधर भट्टाचार्यचक्रवर्ती ।