2023-10-25 13:57:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३१०
 
न्यायकोशः ।
 
तमविपरीतम् तत्त्वं भवति ( वात्स्या० ११ १/१ प्रस्तावना ) । यथा
.......

तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौ० १११११)

इत्यादौ प्रमेयादिकं तत्त्वम् । [ ख ] यो यथावस्थितः पदार्थः स तथा भू-

तप्रत्ययोत्पत्तिनिमित्तं यत्तत् ( न्या० वा० १ पृ० १२) । [ग]

अनारोपितं तत्त्वम् । प्रमितिविषय इति यावत् । इति वेदान्तिनः श्री

र्णप्रज्ञाचार्यमतानुयायिनः प्राहु: ( तत्त्वसंख्या० टी० ) । [६

याथातथ्यम् (वात्स्या० १९४० ) । यथा अविज्ञाततत्त्वे ( गौ० १॥

१।४० ) इत्यादौ । यथा वा कार्य सोवेक्ष्य शक्तिं च देशकालो च

तत्त्वतः ( मनुः ७।१० ) इत्यादौ । [ङ वार्तिककारास्तु

यथावस्थितात्मप्रत्ययोत्पत्तिनिमित्तत्वम् इत्याहुः ( न्या० वा०

१२ ) । [च काव्यज्ञास्तु स्वभावः । यथा निस्तत्त्वाः इत्यादी

इत्याहुः ( वाच० ) । मतभेदेन तत्त्वानि प्रदर्श्यन्ते । [ १ / स्वतः

न्तिनः प्राहुः ( तत्त्वसं० टी० ) । [ २ ] सदसदुभयानुभयात्मकच

त्रास्वतन्त्रमेदेन द्विविधं तत्त्वम् इति द्वैतवादिनः श्रीपूर्ण प्रज्ञाचार्या वेदा

तुष्कोणविनिर्मुक्तं शून्यमेव तत्त्वम् इति शून्यवादिनो बौद्धाः (सर्व

पृ० २९ बौद्ध० ) । [ ३ ] पृथिव्यादीनि चत्वारि भूतानि तत्त्वाति

इति चार्वाका आहुः ( सर्वे० पृ० २ चार्वा० ) । [ 8 ]

वाख्ये द्वे तत्त्वे इत्यार्हता: ( सर्व० सं० पृ० ६७ आई० ) / [५)
 

प्रमाणप्रमेय.....
 
पदार्थानां
११०
 
११० जवज
 

सं० पृ० ६९ आहे० ) । [ ६ ] जीवाजीवात्रवबन्धसंवरनिर्जरमोक्ष

सप्त तत्त्वानि इत्यपर आर्हतैकदेशिन: ( सर्व० सं० पृ० ७३ आई० ) ।
 

जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्च तत्त्वानि इत्यार्हतैकदेशिन: (सर्व ०
 

[ ७ ] द्रव्याद्रव्यभेदेन द्विविधं तत्त्वम् इति रामानुजीयाः

पृ० ११२ रामा० ) । [ ८ ] पतिपशुपाशेषु त्रिषु पदार्थेषु पृथिव्या

दीनि पञ्च तत्त्वानि इति पाशुपतशास्त्रकोविदा नकुलीशाचार्याः ।

पृ० १६५ नकु० ) । [९] पृथिव्यादिकलापर्यन्तानि ।

पुर्यष्टक पदवाच्यानि कलाकालनियतिविद्यारागप्रकृति

त्वानि इति च शैवा आहुः (सर्वे० पृ० १८५ शैव०) । [१०] मह
 
40
 
' सर्व
 
सर्व०
 
त्रिंशत्तत्वानि
 
सप्त त