This page has not been fully proofread.

न्यायकोशः ।
 
मलि०
 
तं केशपाशं प्रसमीक्ष्य कुर्यु: ( कुमार० सं० ११४८ ) इत्यादौ ।
अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे प्रक्रान्त-
● प्रसिद्धानुभूतार्थविषयस्तच्छन्दो यच्छब्दोपादानं नापेक्षते इति (कुम
( छा० उ० ) इत्यादौ । तदुक्तम् ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः
३० ५/७१ ) । यथा वा तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो
स्मृतः ( गीता० १७/२३ ) इति । ३ अनुभूतम् । यथा ते
लोचने प्रतिदिशं विधुरे क्षिपन्ती ( रत्नावली ) इत्यत्र । ४ हेतुः । यथा
• संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः ( मेघ० पूर्व० श्लो० ७)
• तदङ्गमग्र्यं मघवन् महाक्रतो: ( रघु० स० ३ श्लो० ४६ ) इत्यादौ । ५
तदा इत्येतदर्थः । यथा ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्
किं कर्मणि घोरे माम् ( गीता० अ० ३ श्लो० १ ) इत्यादौ ।
तत्त्वज्ञानम् -[क] यथार्थज्ञानम् । अत्रोक्तम् । तत्त्वज्ञानं तु खलु मिथ्या-
ज्ञानविपर्ययेण व्याख्यातम् (वात्स्या० १।१।२) । तच्च ईश्वरनोदनाभि-
• उपदेशः । वेद इति यावत् । तेनाभिव्यक्तात्प्रतिपादिताद्धर्मादेव भविष्यति
व्यक्ताद्धर्मादेव ( प्रशस्त० मा० ११ १/१ पृ० ११ ) । ईश्वरनोदना
इत्यर्थ: (किर० ११ १/१ पृ० ११ ) । [ ख ] यथावस्थितपदार्थाधि-
इति ज्ञानम् । असति च शशशृङ्गादौ असत् इति ज्ञानम् । ग निखिल-
। तच्च प्रमाणम् (न्या० वा० पृ० ४ ) । यथा सति घटादिवस्तुनि सत्
लोकविमोक्ष मुख्योपायं मननोपायमात्मनस्तत्त्वज्ञानमामनन्ति ( न्या० fo
१ पृ० १ ) । यथा आत्मा शरीरादिभ्यो भिन्नः इत्याकारकं ज्ञानम्
 
( त०
 
प्र० १ पृ० ५ ) । यथा वा आत्मादेः खलु प्रमेयस्य तत्त्वज्ञा-
नान्निःश्रेयसाधिगम इत्यादी ( वात्स्या० १।१।१ ) । इदं तत्वज्ञानं च
• पूर्वको ब्रह्मात्मावगम इति मायावादिनो वदन्ति । [ङ ] भगवद्विषयक-
परमात्मविषयकम् निःश्रेयससाधनं चेति बोध्यम् । [घ ] इतरनिवृत्ति-
• मपरोक्षज्ञानमिति द्वैतवादिनो वेदान्तिन आहुः ।
 
गतिः'
 
तत्त्वम्-क सतश्च सद्भावः असतश्चासद्भावः । सत् सत् इति गृह्यमाणं
• यथाभूतमविपरीतम् तत्त्वं भवति । असच्च असत् इति गृह्यमाणं यथाभू-