2023-10-25 13:54:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३०८
 
न्यायकोशः ।
 
रणत्वं ब्रह्मणो लक्षणम् इति ज्ञेयम् ( वेदा०प० वि० ) ( वाच० )।

यतो वा इमानि (तै० उ० २।१।१ ) इत्यादीनि वाक्यानि ब्रह्मणः
 

तटस्थलक्षणम् ( सर्व० सं० पृ० ४६७ शांक ० ) ।
 
तत्-
-

 
<तत्>
१ [क] वक्तृबुद्धिविषयः तत्पदार्थः । यथा तौ गुरुगुरुपतीच

( रघु० स० १ श्लो० ५७ ) ते हिमालयमामन्त्र्य (
 
कुमार ०
स० ६
 

श्लो० ९४ ) इत्यादौ । [ ख ] केचित्तु परोक्षबुद्धिविषयः तच्छन्दा

इति वदन्ति ( दि० ४ पृ० १७९ ) । इदमस्तु संनिकृष्टं समीपतरवर्ति

भियुक्तोक्तेः (मनो० ) । [ग] कचित् यत्पदप्रतिपाद्यतया वक्त

चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षं विजानीयात् ॥ इत्य
 

विषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । इयं च व्युत्पत्तिः प्रक्रम्प-

नियमतो यत्पदमपेक्ष्यते । यथा तमानय य इहास्ति इत्यादौ ( ०

शक्ति० टी० पृ० ११५ ) । यथा वा स किंसखा साधु न श

योधिपम् ( किरा० स० १ श्लो० ५) इत्यादौ । [घ ] शाब्दिका
 

यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयो विधेयभूतः तत्पदार्थ इति वदन्ति ।

[ ङ ] कचित् स्वोच्चारक पुरुषप्रयुक्तपूर्वपदजन्योपस्थितिविषयताक

कत्वोपलक्षितस्वप्रयोजक बुद्धिविषयतावच्छेदकधर्मावच्छिन्नः । अनोपि

तिश्च स्वविशेष्यकवृत्तिज्ञानाधीना ग्राह्या । अतः पशुरस्ति तं पश्येत्या

पश्वादिपदोपस्थापितलोमादीनां तदादिशब्देन न परामर्शः । इयं व्युत्पत्ति

राजेन्दुरिन्दुः क्षीरनिधाविव ॥ ( रघु० स० १ श्लो० १२ )

नास्ति । यथा तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः / दिलीप इति

अत्र वैवस्वतादिपदोपस्थाप्यस्यापि तच्छब्देन परामर्शान

ज्ञेयम् ( ग० शक्ति० पृ० ११५ ) । २ प्रसिद्धम् ।

कंज्ञान विषयत्वम् ( ग० शक्ति० टी० पृ० ११६ ) ।
 

प्रक्रान्त परामर्शकतच्छब्दस्य द्रष्टव्या । यतः
 

संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला चसा क
 

सं० ५/७१/
 
पेक्षा
 
इत्यादौ ।
यत्पदापेक्षेति
 
प्रसिद्धत्वं ने
 
था
 

कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी । ( कुमार० ।