2023-10-25 13:52:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३०७
 
तिनिर्वाहकः ज्ञापयतीत्यादौ ज्ञानाश्रयत्व निर्वाहकः नाशयतीत्यादौ नाश-

प्रतियोगित्वनिर्वाहकः व्यापारः प्रतीयते । अत्र सर्वत्र निर्वाहकत्वं च स्वरू

एवं च ण्यन्तसमुदायस्यापि धातुत्वेन ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं

पसंबन्ध विशेषः न तु जनकत्वम् । अतो न नाशयतीत्यादावनुपपत्तिः ।

कर्तृत्वमेव । निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता ।

तादृशफल विशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायम्

इत्यादयः प्रयोगा अपि साधव एव । अत एव अजिग्रहत्तं जनको धनुस्तत्

इत्यादयो भट्टिप्रयोगाः । यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विव-

व्यु० का० २ पृ० ४७) । कचित् ज्ञानानुकूलव्यापारोपि ण्यर्थः ।

क्षितम् तदा पाचयत्योदनं सहायेन इत्यादयः प्रयोगाः इति विवेकः ( ग०

यथा कथकः कंसं घातयतीत्यादावभिनयादिरूपः । अत्र कंसकर्मक-

स्वरूपं प्यर्थः । यथा चोरयति चिन्तयति इत्यादौ प्यर्थः स्वरूपमेव ।

बधमाचष्टे इति बोध: ( ग० व्यु० का० २ पृ० ६२ ) । कचित्

अत्र चुरादिभ्यः स्वार्थिकस्य णे: स्वरूपमर्थः । तेन चोरयति चिन्तयती-

त्यादौ स्तेयादिस्वरूपस्यानुकूलकृतिमान् इत्यादिरर्थ: ( श० प्र० श्लो०

 
<
णी->
(धातुः ) १ नयनवदस्यार्थोनुसंधेयः । २ संमाननम् । ३ ज्ञानम्
 

१०७ पृ० १६९ ) ।
 
निश्चयो वा ( वाच० ) ।
 

तटस्थ वादि प्रतिवादिभावानापन्न उदासीनः । यथा तटस्थः शङ्कते इत्यादौ ।
 

 
<
तटस्थलक्षणम्->
यावलक्ष्यकालमनवस्थायित्वे सति यध्यावर्तकं तत् । यथा
 

पृथिव्या गन्धवचं तटस्थं लक्षणं भवति । अत्र महाप्रलये परमाणुषु

दिमते ब्रह्मणो जगज्जन्मादिकारणत्वं लक्षणम् । अत्रेदं बोध्यम् । लक्षणं

उत्पत्तिकाले घटादिषु च गन्धाभावात्तथात्वं युज्यते । यथा वा मायावा-

द्विविधम् । स्वरूपलक्षणं तटस्थलक्षणं च । तत्राद्यम् सत्यं ज्ञानमनन्तं

ब्रह्म इत्यनेन ब्रह्मणः स्वरूपलक्षणमुच्यते । द्वितीयं तु जगज्जन्मादिका