2023-10-25 13:48:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
ज्वाला— दर्भपिञ्जलै: प्रज्वालनम् ( जै० न्या० अ० १० पा० १
 

अधि० ११ ) ।
 
३०६
 

 
<
.
 
>
 
<
टिप्पनी - >
१ टीकायाष्टीका । सा च टीकाव्याख्यारूपतयैव व्यवयिते ।

यथा चिन्तामणिटीकाया दीधिव्याख्यव्याख्यायाष्टीका जगदीशकृता जग

दीशी गदाधरकृता गदाधरी च टिप्पनी । यथा वा ब्रह्मसूत्राणां भाष्यत्य

व्याख्या तत्त्वप्रकाशिकाख्या जयतीर्थभिक्षुकृता पाणिनिसूत्राणां

भाष्यस्य व्याख्या कैयटकृता इत्यादि । २ प्रथमव्याख्यापि टिप्पनीय

च्यते । यथा श्रीमतङ्गाननं नत्वा लीलावत्याः सुटिप्पनी । भवेशेन सुबोधार्य

 
<
टीका -- >
मूलग्रन्थस्य अप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तिनिवारणेन

क्रियते यद्गुरोः श्रुतम् ॥ टिप्पनी दायभागस्य श्री नाथेन विधीयते इत्यादी

रभिप्रेतार्थस्य शब्दान्तरेण विवरणम् । यथा श्रीमद्भागवतस्य ट
 
तत्कई
टीका
 

विजयध्वजी ।
 

 
<
.
 
डु
>
 
<ढु
ण्ढा>
दुण्ढा नामेति विख्याता राक्षसी मालिनः सुता । तथा चाराधित
 

शंभुरुण तपसा पुरा ॥ ( पु० चि० पृ० ३०८ ) ।
 

 
<
.
 
पृ० १६९ ) ( ग० व्यु० का० २ पृ०
 
के चित्तु
४८ ) ।
 
>
 
<
णिः- >
(धात्वंशः प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययो बोध्यः (श० प्र०

१०७ पृ० १६९) । अनुकूलव्यापार व्यापारमात्रं वा णेरर्थः ।

चैत्रं भावयति आत्मानं गमयतीत्यादौ ण्यर्थः (श० प्र० श्लो० १००

हेतुकर्तृत्वम् । हेतुमति च ( पा० सू० ३/१/२६ ) इति पाणित्य

नुशासनात् । तच्च स्वतन्त्रकर्तृप्रेरणा अन्यनिष्टकर्तत्व निर्वाहकव्यापार

रूपा इत्याहुः । अत्र कर्तृत्वं कचित्प्रयत्नः । कचिदाश्रयत्वादिकर /

यादृशधातूत्तराख्यातेन यादृशकर्तृत्वं बोध्यते तदुत्तरणिचूप्रत्ययेन त

कर्तृत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादौ ।
 
8570
 
यथा
 
प्राकादिक
 
-