This page has not been fully proofread.

३०४
 
न्यायकोशः ।
 
लौकिकं प्रत्यक्षं जन्यते । तथा च सुरभि चन्दनमित्यत्र सौरभांशे अज
• किकत्वम् चन्दनांशे लौकिकत्वम् इति ( वाच ० ) । अत्र च सुर
• त्वज्ञानं ( स्मरणम् ) तु सुरभि चन्दनम् इति चाक्षुषोपनीतभानं जनपद
तीति विज्ञेयम् । यत्र सौरभज्ञानलक्षणया चाक्षुषसामग्र्या च सुरभि
चन्दनखण्डम् इति सौरभांशे अलौकिकम् चन्दनखण्डांशे लौकिकं चातु
• जायते तत्र सौरभज्ञाने सौरभप्रत्यक्षे जननीये सौरभस्मरणमेव प्रत्यासत्तिः ।
● सौरभांशे चक्षुः संनिकर्षासंभवात् ( सि० च० १ पृ० २३ ) / स
कत्वात् इति ( त० कौ० १ पृ० ९) । एवम् रजसर्पादियो
भस्य चक्षुरयोग्यत्वेन चक्षुःसंयुक्तचन्दनसमवायस्य तत्र सत्त्वेप्यप्रयोज
सर्प त्वाद्युपस्थितिर्ज्ञानलक्षणसंनिकर्षादेव भवति । यतः सर्पत्वादौ चतु
 
संनिकर्षाभावादिति ( त० व० ) । एवं यत्र
 
घूमत्वेन धूलीपटलं ज्ञा
 
तत्र धूलीपटलस्यानुव्यवसाये भानं ज्ञानलक्षणया भवति । अयं च शार
लक्षणः संनिकर्षः षडिन्द्रियसहकारी इति संप्रदायविद आहुः ।
एव सहकारी इति शूलपाणिमिश्रा अमन्यन्त ( त० कौ० १५० ९//
ज्ञानाध्यासः - प्रमाणदोषसंस्कार जन्मान्यस्य परात्मता / तद्धीभाष
इति हि द्वयमिष्टं मनीषिभिः ( सर्व० सं० पृ० ४२० शां० ) ।
ज्ञानेन्द्रियम् – ( इन्द्रियम् ) ज्ञानजनक मिन्द्रियम् । ज्ञानेन्द्रियाणि पर
• श्रोत्रम् त्वक् चक्षुः रसनम् घ्राणम् मनश्चेति । एतानि मनोव्यतिरिक्षा
• बहिरिन्द्रियाणि । मनस्तु अन्तरिन्द्रियम् । दिग्वातार्कप्रचेतोश्विनो बार
• रिन्द्रियाणां देवता ज्ञेयाः । तद्विषयाश्च शब्दस्पर्शरूपरसगन्धा: ३
' अन्तरिन्द्रियस्य मनसः विषयस्तु सुखादिकम् चन्द्रमा देवता
 
ज्ञेयम् । अत्रेदमवधेयम् नैयायिकमते ज्ञानेन्द्रियातिरिक्तानामिन्द्रिय
नास्त्येव इति । अधिकं तु इन्द्रियशब्दव्याख्यानावसरे संपादित
 
नात्र तनिरूप्यते ।
 
ज्ञापकलम् -१ जनकज्ञानविषयत्वम् । यथा पर्वतो वह्निमान् घूमादिल
• धूमस्य ज्ञापकत्वम् (ग० अव० हेतु० ) । अत्र ज्ञापकत्वं च १
शयप्रकारत्व विशेष्यत्वैतदन्यतरवत्त्वमिति केचिद्वदन्ति । २
 
सौर.
 
। मनत
 
इति
 
धर्मना