2023-10-25 13:36:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३००
 
न्यायकोशः ।
 
<जीवन्मुक्तिः>
( निःश्रेयसम् ) [ क ] योगजादृष्टजन्य तत्त्व साक्षात्कार

( न्या० सि० दी० पृ० २९ ) । इयं चापरनिःश्रेय समित्युच्यते ।

जीवन्मुक्तेरुपायास्तु श्रवणमनन निदिध्यासनतत्त्वज्ञानानियोगाभ्यासा
*

दयश्च । तन्त्रोक्तकुलाचारा अपि तदुपायाः । यथोक्तम् जीवन्मुक्ता•
 

बुपायस्तु कुलमार्गो हि नापरः इति ( तन्त्रम् ) ( वाच०
 
au
 
) / यथा
 

नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्माणि

शुकजनकादीनां जीवन्मुक्तिः । अत्र मायावादिन आहः । जीवन्मुको

साक्षात्कृते अज्ञानकार्य संचित कर्मसंशयविपर्ययादीनामपि बाधित्व

बन्धरहितो ब्रह्मनिष्ठः इति ( वेदान्तसा० ) । [ख] अवधारितात्मत-

त्वस्य नैरन्तर्याभ्यासापहृत मिथ्याज्ञानस्य प्रारब्धं कर्मोपभुखानस्य ज

सत एव जायमानश्चरमदुःखध्वंसः ( गौ० वृ० १/१/१ ) ।
 
जीवतः
 

 
<
जैमिनि:>
सामवेदाध्ययनेन वेदव्यासशिष्य ऋषिविशेषः । अत्र अपने
 
१२
(जै
१श
धर्ममी
 

साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ( भाग ०

अ० ६ श्लो० १८ ) इति । स च जैमिनि: अथातो धर्मजिज्ञासा (

सू० १११११ ) इत्यारभ्य अन्वाहार्ये च दर्शनात् ( जै० सू०

४।४६ ) एतत्पर्यन्तं द्वादशाध्यायात्मकं सूत्रबद्धं कर्मकाण्डाख्यं ध
 

मांसादर्शनं प्रणिनाय ।
 
MP
PRE
 
करणम् ( वाच० ) ।
 

 
<
ज्ञप्तिः>
१ ज्ञानम् । २ मारणम् । ३ तोषणम् । ४ स्तुतिः । ५ तीक्ष्णी

ज्ञा-(धातुः ) [ क ज्ञानम् । यथा चैत्रो घटं जानाति चैत्रेण
 
201
घटी
 

जानातीत्यत्र प्राचीन मते द्वितीयार्थो विषयत्वम् । तत्र प्रकृत्यर्थस्य

आधेयतासंबन्धेनान्वयः । तस्य द्वितीयार्थस्य विषयत्वस्य

निरूपकत्व संबन्धेनान्वयः । नवीनमते तु विषयित्वं द्वितीयार्थः ।

माशय: । वृत्त्यनियामक संबन्धस्याभावप्रतियोगितानवच्छेदकतया ६

नाति पटं न इत्यादौ अन्वयस्य अनुपपत्तिः । अतोयमर्थः स्वीकार्य

इति । तस्य च धात्वर्थज्ञान आश्रयता - ( स्वरूपाख्य-) संबन्धेनान्वय
 
चैत्रो
घटाद
धात्वर्थे ज्ञान