This page has not been fully proofread.

३००
 
न्यायकोशः ।
 
जीवन्मुक्तिः – ( निःश्रेयसम् ) [ क ] योगजादृष्टजन्य तत्त्व साक्षात्कार
( न्या० सि० दी० पृ० २९ ) । इयं चापरनिःश्रेय समित्युच्यते ।
जीवन्मुक्तेरुपायास्तु श्रवणमनन निदिध्यासनतत्त्वज्ञानानियोगाभ्यासा
* दयश्च । तन्त्रोक्तकुलाचारा अपि तदुपायाः । यथोक्तम् जीवन्मुक्ता•
 
बुपायस्तु कुलमार्गो हि नापरः इति ( तन्त्रम् ) ( वाच०
 
au
 
) / यथा
 
• नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्माणि
शुकजनकादीनां जीवन्मुक्तिः । अत्र मायावादिन आहः । जीवन्मुको
साक्षात्कृते अज्ञानकार्य संचित कर्मसंशयविपर्ययादीनामपि बाधित्व
बन्धरहितो ब्रह्मनिष्ठः इति ( वेदान्तसा० ) । [ख] अवधारितात्मत-
• त्वस्य नैरन्तर्याभ्यासापहृत मिथ्याज्ञानस्य प्रारब्धं कर्मोपभुखानस्य ज
सत एव जायमानश्चरमदुःखध्वंसः ( गौ० वृ० १/१/१ ) ।
 
जीवतः
 
जैमिनि:– सामवेदाध्ययनेन वेदव्यासशिष्य ऋषिविशेषः । अत्र अपने
 
१२
(जै
१श
धर्ममी
 
• साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ( भाग ०
अ० ६ श्लो० १८ ) इति । स च जैमिनि: अथातो धर्मजिज्ञासा (
सू० १११११ ) इत्यारभ्य अन्वाहार्ये च दर्शनात् ( जै० सू०
४।४६ ) एतत्पर्यन्तं द्वादशाध्यायात्मकं सूत्रबद्धं कर्मकाण्डाख्यं ध
 
मांसादर्शनं प्रणिनाय ।
 
MP
PRE
 
करणम् ( वाच० ) ।
 
ज्ञप्तिः– १ ज्ञानम् । २ मारणम् । ३ तोषणम् । ४ स्तुतिः । ५ तीक्ष्णी
ज्ञा-(धातुः ) [ क ज्ञानम् । यथा चैत्रो घटं जानाति चैत्रेण
 
201
घटी
 
जानातीत्यत्र प्राचीन मते द्वितीयार्थो विषयत्वम् । तत्र प्रकृत्यर्थस्य
• आधेयतासंबन्धेनान्वयः । तस्य द्वितीयार्थस्य विषयत्वस्य
• निरूपकत्व संबन्धेनान्वयः । नवीनमते तु विषयित्वं द्वितीयार्थः ।
माशय: । वृत्त्यनियामक संबन्धस्याभावप्रतियोगितानवच्छेदकतया ६
नाति पटं न इत्यादौ अन्वयस्य अनुपपत्तिः । अतोयमर्थः स्वीकार्य
इति । तस्य च धात्वर्थज्ञान आश्रयता - ( स्वरूपाख्य-) संबन्धेनान्वय
 
चैत्रो
घटाद
धात्वर्थे ज्ञान