2023-10-25 13:25:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२९५
 
योग्य विशेषगुण योगेनैवात्मनः ( जीवस्य ) प्रत्यक्षम् न तु केवलम्

अहम् इत्याकारकम् इति ( त० व० प्रमाणपरि० ३ श्लो० ५१ )

( मु० १ आत्म० पृ० १०७ ) (वै० ३।२।१८ ) ( भा०प०

श्लो० ५० ) । जीवस्य प्रत्यक्षत्वे विप्रतिपत्तौ तु अनुमानमेव इन्द्रिया-

निमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चा-

थंमिन्नस्य जीवस्य सद्भावे प्रमाणम् । तत्र लिङ्गमुच्यते । प्राणापान-

त्मनो लिङ्गानि (वै० ३।२।४ ) । सुषुप्तिदशायामपि प्राणापानयोरू-

अर्ध्वाधोगत्योरनुकूलं प्रयत्नान्तरम् जीवनयोनिरूपम् अस्त्येव इति ।

उ० ३।२।४ ) । आत्मेन्द्रियार्थसंनिकर्षाद्यन्निष्पद्यते तदन्यत् ( वै०

(३।१।१८ ) । इच्छा प्रणिधानम् प्राणापानौ निमेषादिः क्षतसंरोहणम्

एवम् निमेषोन्मेषावपि शरीराधिष्ठातारमनुमापयतः इत्यादि ( वै०

इत्यादीनि लिङ्गानि आत्मानम् ( जीवात्मानम् ) गमयन्ति ( त० व०

प्रयोगस्तु रूपादिसाक्षात्कारो द्रव्याश्रितः गुणत्वाद्रूपवत् इत्यनुमानेने-

यार्थप्रसिद्धिरिन्द्रियार्थेभ्योर्थान्तरस्य हेतुः (वै० ३।१।२ ) । अनुमा-

तरबाधसहकृतेनात्मनः सिद्धि: ( वै० वि० ३।१।२ ) । प्रसिद्धिः कचि-

दाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा । सा च प्रसिद्धिः

करणजन्या क्रियात्वात् छिदिक्रियावत् । यच्च प्रसिद्धेः करणं तदि-

न्द्रियम् । तच्च कर्तृप्रयोज्यम् करणत्वात् वास्यादिवत् । तथा यत्रेयं

प्रसिद्धिराश्रिता यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा ( वै० उ०
 

 
*
 

३ । १ । २ ) । बुद्ध्यादयः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रिताः पृथि-

व्याद्यष्टद्रव्यानाश्रितत्वे सति गुणत्वात् यस्तु पृथिव्याद्यष्टद्रव्यातिरिक्त-

द्रव्याश्रितो न भवति नासौ पृथिव्याद्यष्टद्रव्यानाश्रितो गुणो भवति यथा

रूपादि इति केवलव्यतिरेक्यनुमानम् ( त० भा० प्रमेय० पृ० २५ ) ।

[ख] इन्द्रियाद्यधिष्ठाता । इन्द्रियाणां शरीरस्य च परंपरया चैतन्य-

संपादक इत्यर्थः (मु० १ आत्म० पृ० ९६ ) । तन्त्रान्तरे तु

श्विवहीन्द्रोपेन्द्रमित्रकाः इति ( शारदाति ० ) । वैकारिका दिगाद्याश्व

इन्द्रियाणामधिष्ठात्र्यो देवता उक्ताः । ता यथा दिग्वातार्कप्रचेतो-