This page has not been fully proofread.

न्यायकोशः ।
 
२९१
 
वृत्तेः ( वेदान्तप० ) । केचिन्नैयायिकाश्च जहत्स्वार्थायामियं लक्षणान्त-
• र्भवतीति नातिरिक्तेयं जहदजहत्स्वार्था लक्षणाङ्गीकर्तव्या इति मन्यन्ते ।
जहदजहल्लक्षणा - जहदजहत्स्वार्थावदस्यार्थोनुसंधेयः ।
जहल्लक्षणा- जहत्स्वार्थावदस्यार्थोनुसंधेयः । अत्र व्युत्पत्तिः जहत् स्वार्थो
याम् इति ( वाच० ) । उत्तरपदस्य स्वाथे इत्यस्य लोपः ।
जागरणम्- यथार्थप्रत्ययप्रवाहः ( न्या० ली० गु० पृ० ३१ ) ।
जाघनी-पशुपुच्छम् ( जै० सू० वृ० अ० ३ पा० ३ सू० २०) ।
जाति: - १ ( सामान्यम् ) [क] समानप्रसवात्मिका जातिः ( गौ०
(२१२/६८ ) । समानः समानाकारकः प्रसवो बुद्धिजननमात्मा स्वरूपं
 
२१२/६८ ) । तल्लक्षणं च प्रकारतया शब्दशक्तिग्रहविषयत्वम् । शक्ति-
द्धननयोग्यत्वमर्थः (गौ० दृ०
• संबन्न जातिपदवत्त्वम् इति नैयायिक सिद्धान्तः । अत्र जातौ व्यक्तौ
वा विशिष्टे वा समुदाये वा शक्तिरित्यत्र प्राभाकरादीनां विप्रतिपत्तय-
•स्तावत् शक्तिशब्दव्याख्यानावसरे प्रदर्शयिष्यन्त इति तास्तत्रैवावलोक-
•। जातिबाधकानि षट् सन्ति । तथा चोक्तमुदयनाचार्येण व्यक्ते-
रभेदस्तुल्यत्वं संकरोथानवस्थितिः । रूपहानिरसंबन्धो जातिबाधक-
• ॥ इति ( द्रव्यकिर० ) । तदर्थश्च व्यक्तयभेदादिशब्देषु द्रष्टव्यः ।
[ग] समानाकारबुद्धिजननयोग्यधर्मविशेषः नित्यानेकसमवेतः इत्यपि
(वात्स्या० २/२/६८) (वै० १ । २ । ३ ) ( वै० उ० १ । २।३ ) ।
 
-
 
नीयाः
 
संग्रह:
 
वदन्ति
 
( गौ०
 
वृ० २१२/६८ ) ( त० प्र० १ ) । यथा सामान्य-
•परिहीनास्तु सर्वे जात्यादयो मताः ( भा० प० श्लो० १५) इत्यादौ ।
• यथा वा संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च । संकेतितश्चतुर्भेदो
• जात्यादिर्जातिरेव वा ( काव्यप्र० उ० २) असंपादयतः कंचिदर्थं
● गुणत्व कर्मत्वादितिः । [घ ] शाब्दिकास्तु अनुकरबुद्ध
जातिक्रियागुणैः (माघ ० स० २ लो० ४७) इत्यादौ द्रव्यत्व-
201