2023-10-25 13:16:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२८९
 
न्यायकोशः ।
 
<जहत्वाथों-- >
( लक्षणा ) [ क ] यत्र वाच्यार्थस्यान्वयाभावस्तत्र जहती ।

यथा मञ्चाः क्रोशन्तीति ( त० दी० ४ पृ० ३०) । यथा वा आयु

घृतम् इत्यादौ ( काव्यप्र० उ० २) । अत्र व्युत्पत्तिः जहत् स्वार्थो

क्याम् इति ( वाच० ) । जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था

(वै० सा० ) इति वा । अत्रायं नियमः । जहत्स्वार्थो च तत्रैव यत्र

रूढिर्विरोधिनी इति (न्या० म० ख० ४ १० ११ ) । यत्र शक्या-

न्वयबोधे । रूढि: प्रसिद्धिः समुदायशक्तिर्वा । विरोधिनी योगविरोधिनी ।

योग: संबन्धः । मञ्चाः क्रोशन्तीत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वया

संभवान्मञ्चपदं मञ्चस्थ पुरुषे लाक्षणिकम् इति ( नील० ४ पृ० ३० ) ।

आयुर्घृतमित्यत्रायुः शब्देनायुः साधनस्य बोधनात्स्वार्थस्य शक्यार्थस्य आयु

षस्त्यागाज्जहत्स्वार्थात्वमिति बोध्यम् । तथा चात्र आयुःसाधनं घृतम्
 
K
 
इतबोध:
 
ः ।

[ख] लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोध

लक्षणा (न्या० बो० ४ पृ०२०) । यथा गङ्गायां घोष इत्यादौ गङ्गा-

पदस्य तीरे लक्षणा (मु० ४ पृ० १८० ) । ग शक्यावृत्तिरूपेण

त्वम् ( श० प्र० ) । अत्रेदं बोध्यम् । गङ्गापदस्य शक्यार्थे प्रवाहरूपे

बोधकतया जहत्स्वार्थत्युच्यते । यथा तीरत्वादिना गङ्गादिपदस्य बोधक-

घोषस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसंधीयते तत्र लक्षण

तीरस्य बोधः इति । अत्रायं विशेषः । गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे

सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदात्ती रोपस्थितिः

स्मृतिः) । ततः शाब्दबोध: ( मु० ४ पृ० १८० ) ( न्या० बो० ४
 
( तीर-

पृ० २० ) । अन्ये त्वाहुः । यदा गङ्गापदात्तीरत्वेन तीरमात्रबोधस्तदा

जहत्वाचैव लक्षणा । यदा तु गङ्गापदाद्गङ्गातीरत्वेन गङ्गातीरबोधस्तदा

क्रोशन्ति इत्यादावपि बोध्यम् । तर्कप्रकाशेप्युक्तम् । गङ्गायां घोष इत्यादौ

अजहस्वार्था लक्षणा इति ( दि० ४ पृ० १८० ) । एवमेव मञ्चाः

तीरत्वेन बोधः तदा अजहत्स्वार्थेव इति ( त० प्र० ख० ४ पृ० ३९) ।

स्वार्थस्य प्रवाहस्य त्यागात् तीरे घोषः इत्येव बोधः । यदि च गङ्गा-

शाब्दिकाच शक्यार्थपरित्यागेन इतरार्थलक्षणा जहत्स्वार्था । शक्यार्थ-

घ ] स्वार्थपरित्यागेन परार्थलक्षणा ( त० प्र० ख० ४ पृ० ३९ ) ।
 

३७ न्या० को०
 
-