This page has not been fully proofread.

२८९
 
न्यायकोशः ।
 
जहत्वाथों-- ( लक्षणा ) [ क ] यत्र वाच्यार्थस्यान्वयाभावस्तत्र जहती ।
• यथा मञ्चाः क्रोशन्तीति ( त० दी० ४ पृ० ३०) । यथा वा आयु
घृतम् इत्यादौ ( काव्यप्र० उ० २) । अत्र व्युत्पत्तिः जहत् स्वार्थो
क्याम् इति ( वाच० ) । जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था
(वै० सा० ) इति वा । अत्रायं नियमः । जहत्स्वार्थो च तत्रैव यत्र
रूढिर्विरोधिनी इति (न्या० म० ख० ४ १० ११ ) । यत्र शक्या-
न्वयबोधे । रूढि: प्रसिद्धिः समुदायशक्तिर्वा । विरोधिनी योगविरोधिनी ।
योग: संबन्धः । मञ्चाः क्रोशन्तीत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वया
संभवान्मञ्चपदं मञ्चस्थ पुरुषे लाक्षणिकम् इति ( नील० ४ पृ० ३० ) ।
आयुर्घृतमित्यत्रायुः शब्देनायुः साधनस्य बोधनात्स्वार्थस्य शक्यार्थस्य आयु
•षस्त्यागाज्जहत्स्वार्थात्वमिति बोध्यम् । तथा चात्र आयुःसाधनं घृतम्
 
K
 
इतबोध:
 
ः । [ख] लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोध
लक्षणा (न्या० बो० ४ पृ०२०) । यथा गङ्गायां घोष इत्यादौ गङ्गा-
पदस्य तीरे लक्षणा (मु० ४ पृ० १८० ) । ग शक्यावृत्तिरूपेण
त्वम् ( श० प्र० ) । अत्रेदं बोध्यम् । गङ्गापदस्य शक्यार्थे प्रवाहरूपे
बोधकतया जहत्स्वार्थत्युच्यते । यथा तीरत्वादिना गङ्गादिपदस्य बोधक-
• घोषस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसंधीयते तत्र लक्षण
• तीरस्य बोधः इति । अत्रायं विशेषः । गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे
सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदात्ती रोपस्थितिः
स्मृतिः) । ततः शाब्दबोध: ( मु० ४ पृ० १८० ) ( न्या० बो० ४
 
( तीर-
पृ० २० ) । अन्ये त्वाहुः । यदा गङ्गापदात्तीरत्वेन तीरमात्रबोधस्तदा
जहत्वाचैव लक्षणा । यदा तु गङ्गापदाद्गङ्गातीरत्वेन गङ्गातीरबोधस्तदा
क्रोशन्ति इत्यादावपि बोध्यम् । तर्कप्रकाशेप्युक्तम् । गङ्गायां घोष इत्यादौ
अजहस्वार्था लक्षणा इति ( दि० ४ पृ० १८० ) । एवमेव मञ्चाः
• तीरत्वेन बोधः तदा अजहत्स्वार्थेव इति ( त० प्र० ख० ४ पृ० ३९) ।
स्वार्थस्य प्रवाहस्य त्यागात् तीरे घोषः इत्येव बोधः । यदि च गङ्गा-
शाब्दिकाच शक्यार्थपरित्यागेन इतरार्थलक्षणा जहत्स्वार्था । शक्यार्थ-
घ ] स्वार्थपरित्यागेन परार्थलक्षणा ( त० प्र० ख० ४ पृ० ३९ ) ।
 
३७ न्या० को०
 
-