This page has not been fully proofread.

न्यायकोशः ।
 
जरायुजः ॥ इति (देवीभाग० ) ( वाच० ) । [ख ] गर्भावरणवर्म
(कुल्लूक० १।४३) । यथा जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते/
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ ( सुश्रुत ० ) इत्यादौ ।
[ग या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ( देवी-
भाग० ) ।
 
२८८
 
जर्तिलाः – आरण्यास्तिला: ( जै० न्या० मा० १०/८ अधि० ४ ) ।
जलम्—१ आपः इत्यस्यार्थोनुसंधैयः । अत्रोच्यते अपां शैत्यंत
 
केदो
 
• चतुर्थमापो विज्ञेयं जिह्वाध्यात्मं प्रचक्षते । अधिभूतं रसास्तत्र सोमस्त्रा
द्रवत्वं स्नेहसौम्यता । जिह्वाभिष्यन्दनं चापि भौमानां स्रवणं तथा ॥
विदैवतम् ॥ ( भा० आश्व० ) इति । अपां परिणामछान्दोग्ये समा
नायते । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तका
भवति । यो मध्यमस्तल्लोहितम् । योणिष्ठः स प्राणः इति ( वाच० ) ।
अत्रेदं बोध्यम् । हिमकरकादीनां सांसिद्धिकद्रवत्वमस्त्येव । न तु
( सि० च० १ पृ० ७ ) । २ लग्नावधिकं चतुर्थस्थानमिति कार्ता
कद्रवत्वम् । अदृष्टविशेषेण घनीभावात्सांसिद्धिकद्रवत्व प्रतिबन्धमात्रय
 
न्तिका आहुः । ३ पूर्वाषाढा नक्षत्रमिति मौहूर्तिका आहुः ।
 
जल्पः - ( कथा ) [क] यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपा
लम्भो जल्पः ( गौ० १।२।२) । यथोक्तोपपन्न इति । प्रमाणतर्कसाधनो
पालम्भ: सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिप्रहः ।
छलजातिनिग्रहस्थानसाधनोपालम्भ इति । छलजातिनिग्रहस्थान: ।
मुंपालम्भश्वास्मिन्क्रियत इति । एवं विशेषणो जल्पः (वात्स्या० १/२/२ //
[ख उभयपक्षसाधनवती विजिगीषुकथा ( गौ० वृ० १/२/२/
( त० मा० पृ० ४४ ) ( त० दी० पृ० ४३ ) ( सर्व० सं०
२३९ अक्ष० ) । [ग स च छलादिसंपन्नो जल्पोस्य विजयः १
 
इति ( ता० र० श्लो० ७८) । जल्पश्च यथासंभवं सर्वनिग्रहाणाम
धिकरणम् । परपक्षे दूषिते स्वपक्षस्थापनप्रयोगावसानश्च
 
बोध्यम् (त० भा० पृ० ४४ ) ।
 
.
 
साधन
 
go
 
फलम
 
सवतीत