This page has not been fully proofread.

२८६
 
न्यायकोशः ।
 
-
 
6
 
दीनां जड़त्वम् । २ वेदग्रहणासामर्थ्य जडत्वमिति धर्मज्ञाः । ३ मन्द- ।
 
बुद्धित्वमिति नीतिज्ञाः । ४ मूर्खत्वं चेति काव्यज्ञा आहुः ।
 
जनकम् - [क] कारणबदस्यार्थोनुसंधेयः । कारणत्वं च द्विविधम् । स्वरूप ।
योग्यत्वम् फलोपहितत्वम् । आद्यं यथा घटं प्रत्यरण्यस्थस्यापि दण्डादे ।
र्जनकत्वम् । द्वितीयं यथा इच्छां प्रति ज्ञानस्य जनकत्वम् । स्वरूपयोग्यव
मित्यत्र दण्डत्वादिः । फलोपहितत्वं चाव्यवहितपूर्ववृत्तित्व संबन्धेन फ
च जनकतावच्छेदकधर्मवत्त्वम् । स च धर्मो घटं प्रति दण्डः कारण /
विशिष्टत्वम् । [ख] उत्पत्तिप्रयोजकत्वम् । यथा जन्यानां जनकः कालः ।
 
( भा० प० श्लो० ४६ ) इत्यादौ ।
 
जननम् - १ उत्पत्तिवदस्यार्थोनुसंवेयः । २ जन्म । ३ आविर्भावः ।
यथा यदैव पूर्वे जनने शरीरम् ( कुमार० स० १ श्लो० ५३) इत्यादौ ।
४ दीक्षितस्य यज्ञादिषु दीक्षादिसंस्कार विशेष इति याज्ञिकाः ।
श्रुतिः पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ये दीक्षयन्ति इत्यादिः (बाच० )॥
• स्मृतिरपि मातुरधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षाप
द्विजस्य श्रुतिचोदनात् ॥ (मनुः अ० २ ० १९६९)
 
अत्र
 
३६९ पात ० ) ।
 
५ मन्त्राणां मातृकावर्णादुद्धारो जननं स्मृतम् ( सर्व० सं० gd
जन्म - [क] शरीरेन्द्रियबुद्धीनां निकाय विशिष्टः प्रादुर्भावः (वात्स्या
१ । १ । २ ) । अत्रोच्यते अण्डजोद्भिज्जसंस्वेदजरायुजमथापि वा / चतुरा
जन्म इत्येतद्भूतग्रामस्य लक्षणम् ॥ (भा० आनु० अ०
 
102 103
 
[ख] देहेन्द्रियमनोबुद्धिवेदनाभि: संबन्ध: ( वात्स्या० ०२२) इति ।
 
(वै० उ० ६ । २ । १५ ) । [ग] विशिष्टशरीरसंबन्धः ( गौ००
१।१।२ ) । [घ ] विजातीयशरीराद्यप्राणसंयोगः (गौ०
१।१।१९ ) । शरीरप्राणसंयोग आद्यत्वं च स्वसजातीयशरीरवृत्तिप्राय
संयोगध्वंसाधिकरणत्वम् ( राम० १ पृ० २० ) । [5]
शरीरप्राणसंयोगः ( दि० १ पृ० २० ) । यथा अस्मदादीनां जन्म/
शरीर आद्यत्वं च स्वसजातीयशरीरध्वंसानधिकरणत्वम् / शरीरप्राण
 
इति ।
 
१/१/१९/
 
7 आर्य