2023-10-25 13:07:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
धर्मिण्य विद्यमानस्तद्भावः शौक्लयादिः इति । अत्र शौक्लयादिभावश्चित -
.

प्रत्ययार्थः । तथा च प्रकृत्यर्थस्य शुक्लस्य पूर्वकालावच्छिन्नस्वनिष्ठा-

व्यु० का० ४ पृ० १०२ - १०३) । अत्र स्वपदम् लक्षणया

भावप्रतियोगित्वसहिताघेयत्वसंबन्धेन प्रत्ययार्थे शौक्लचे अन्वयः (70)
 

शुक्लवर्णविशिष्टशुक्लरूपप्रकृत्यर्थपरम् । [ख ] शाब्दिकास्तु यत्र प्रकृति-

रेव विकार सादृश्यमापद्यमाना विवक्ष्यते तत्र च्चिप्रत्ययः । यथा स

भवन्ति ब्राह्मणाः वद्भवति देवदत्त इत्यादावपि इत्याहुः ( ल० म० ) ।
 
संघी-
-
 

 
<
लम् - >
 
<छलम्>
[क] वचनविघातोर्थविकल्पोपपत्त्या छलम् (गौ० १/२/१० ) । ।

छलं निरनुयोज्यानुयोगरूपे निग्रहस्थाने एवान्तर्भवति नातिरिक्तः पदार्थः ।

इति ज्ञेयम् ( गौ० वृ० १ । १ । १ ) । [ख] वक्तृतात्पर्याविषयार्थः ।

। संसर्गे वा विज्ञेयम् । यथाक्रममुदाहरणानि यथा नेपालादागतोय

कल्पनेन दूषणाभिधानम् । अत्र तात्पर्याविषयत्वं च विशेष्ये विशेषणे

नवकम्बलवत्त्वादित्यत्र नवसंख्या परत्वकल्पनया असिद्ध्यभिधानम् / प्रमेये
 

धर्मत्वा दिव्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्यभिधानम् । वह्निमात्

धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् इति ( गौ० वृ०

१।२।१० ) । [ग] अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तर

प्रकल्प्य दूषणाभिधानम् ( त० मा० ५० ५० ) ( त० दौ०
 

पृ० ४३ ) । यथा नवकम्बलोयं देवदत्तः इति वाक्ये
 
नूतनाभिप्रायेण
 

प्रयुक्तस्य शब्दस्य नवत्वसंख्याविशिष्टमर्थान्तरमाशङ्कयं कश्चिद्वषयति ।

नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि संभाव्य

कुतो नव इति ( त० भा० पृ० ५० ) ( नील० पृ० ४३ ) / यथा

वा नवपुत्रोयं देवदत्त इत्यत्र नूतनाभिप्रायेण प्रयुक्तनवशब्दस्य नव-

नेन लब्धः कुतोस्य नवसंख्याकाः पुत्राः इति ( प्र० प्र० पृ०

[घ ] शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुः ( सर्व० सं० पृ०,

अक्ष० ) । छलं त्रिविधम् वाक्छलम् सामान्यच्छलम् उपचारच्छलं
 
कना
 
28/
 
२४०
 
चोति