2023-10-25 11:40:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२८३
 
चोदना –
<चोदना>
१ [क] विधिवाक्यम् । चोदना चोपदेशश्च विधिश्चैकार्थ-

बाचिनः इति ( भट्टका० ) । यथा ओदनकामः पचेत स्वर्गकामो

यजेत इत्यादि वाक्यम् । [ख प्राभाकरास्तु प्रवर्तकं वेदवाक्यं चोदना ।

यथा चोदनालक्षणोर्थो धर्मः ( जै० सू० ११ १२ ) इत्यादौ ज्योति-

टोमेन स्वर्गकामो यजेत इत्यादि वाक्यम् इत्याहु: ( लौ० भा० पृ० ३ ) ।

[ग] प्रवर्तकः शब्द चोदना ( जै० सू० वृ० अ० १ पा० १ सू० २ ) ।

घ कर्मोत्पत्तिवाक्यम् (जै० सू० वृ० अ० २ पा० २० १६) ।

भट्टास्तु ङ प्रेरणा फलभावना । यथा स्वर्गकामो यजेत इत्यादौ लिङा-

प्रवृत्तिहेतुः । यथा ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ( गीता )

द्यर्थाभिधारूपा चोदना इत्याहुः ( वाच० ) । [च ] प्रवर्तना । [छ]

इत्यादाविष्टसाधनत्वज्ञानम् इष्टसाधनं कर्म एतज्ज्ञानाश्रयश्चेति त्रिविधा

चोदना भवति ( श्रीधरः ) । [ज ] अज्ञातार्थज्ञापकं शब्दमात्रम् ( रत्न-

प्रभा० पृ० १२ ) । यथा चोदनाप्रवृत्तिभेदाच्च ( शारी० भा० ११ १२ १

१० २ ) इत्यादौ । २ चोदनाविषयो यागादिप्रयत्नः । यथा एक वा

संयोगरूपचोदनाख्याविशेषात् ( जै० सू० २१४/९ ) ( रत्नप्रभा० ) ।

इत्यत्र पुरुषप्रयत्नश्चोद्यते ( शाबरभा० २।४।९ ) इति ( वाच० ) ।
 

नाम अपूर्वम् (जै० सू० वृ० अ० २ पा० १ सू० ५) ।
 
३ चोदना
 

 
<
चौर्यम्>
परमात्रस्वत्ववद्रव्यहरणम् । यथा सा च द्रव्यवशा कुतस्तव धनम्
 

चौर्यद्यूतपरिग्रहोपि भवतोष्टस्य कान्या गतिः
 
(उद्भट: ) इत्यादौ ( वाच० ) । अत्रोच्यते मनुना स्यात्साहसं त्वन्वय-
( मनु० अ० ८ श्लो० ३३२ ) इति । अत्र अपव्ययते इति पाठान्त-
। नारदेनापि उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः
स्यमाहुर्मनीषिणः ॥ इति ( वीरमित्रो० २ पृ० ४८९ ) ।
यादौ शौयादिः । तदर्थश्च अभूतस्य पूर्वकालावच्छेदेन शुक्लत्वादि-
भावरहितस्य तद्भावः शौक्कयादिः । अथवा अभूतः पूर्वकालावच्छेदेन
 
या घटं इ
शुक्कीकरोती-

(उद्भट: ) इत्यादौ ( वाच० ) । अत्रोच्यते मनुना स्यात्साहसं त्वन्वय-
( मनु० अ० ८ श्लो० ३३२ ) इति । अत्र अपव्ययते इति पाठान्त-
। नारदेनापि उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः
स्यमाहुर्मनीषिणः ॥ इति ( वीरमित्रो० २ पृ० ४८९ ) ।
यादौ शौयादिः । तदर्थश्च अभूतस्य पूर्वकालावच्छेदेन शुक्लत्वादि-
भावरहितस्य तद्भावः शौक्कयादिः । अथवा अभूतः पूर्वकालावच्छेदेन