2023-10-25 06:40:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका । किंतु विलक्षणैव ।

तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा

चाकचक्याकारा च काचिदन्तः करणवृत्तिरुदेति इति चाकचक्यसंदर्शन-

समुहुद्धरजतत्व संस्कारसध्रीचीना इति च ( वेदान्तप० ) ( वाच० ) ।
चाकचिक्यम् –

 
<चाकचिक्यम्>
चाकचक्यशब्दवदस्यार्थोनुसंधेयः ।

 
<
चाक्षुपम् - >
१ चक्षुर्जन्यं प्रत्यक्षम् । यथा द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः

कारणम् इत्यादौ । २ चक्षुर्ग्राह्यम् । यथा रूपादि ।

 
<
चारित्रम्>
सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ( सर्व० सं० पृ० ६५
 
-
 

ई० ) ।
 
र्ह० ) ।
 
<
चार्वाकः - >
(नास्तिकः ) बृहस्पतिशिष्यो लोकायताख्यः । अत्र व्युत्पत्तिः ।

चारु: लोकसंमतः वाकः वाक्यम् यस्य सः इति द्रष्टव्या ( वाच० ) ।

चार्वाकश्च प्रत्यक्षैक प्रमाणवादी परमेश्वरस्वर्ग नरकपुण्यपापादिकंग-

॥ तन्मतं तु सर्वदर्शनसंग्रहादौ सायणादिना किंचित् किंचित्
 
करोति
 

प्रदर्शितम् । तस्मादेव तत् ज्ञातव्यम् ।
 
२७९
 

 
<
चिकीर्षा>
[क] कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा ।

यथा पार्क कृत्या साधयामि इत्याकारिकेच्छा ( चि० ४) (मु० गु०

पृ० २२१ ) । यथा वा पाकः कृत्या साध्यताम् इत्याकारिकेच्छा

( वाच० ) । अत्रेदमवधेयम् । कृतिसाध्यताज्ञानम् इष्टसाधनताज्ञानं च

चिकीर्षो प्रति कारणम् । कृतिरत्र प्रवृत्तिरूपा ग्राह्या । नातो जीवनयोनि-

यत्नसाध्यस्वाभाविक प्राणवायुसंचारे चिकीर्षा ( म० प्र० ४ पृ० ६१) ।

विषसंपृक्तान्नभोजने न चिकीर्षा ( मु० गु० पृ० २२१ ) । अन्ये तु

बलवद्विष्टसाधनताज्ञानं तु चिकीर्षायां प्रतिबन्धकम् इति । अतो मधु-

बलवद्वेषः प्रतिबन्धकः इत्याहुः । केचित्तु बलवदनिष्टासाधनत्वज्ञानमपि

( मु० गु० ) । गुरवस्तु कृतिसाध्यताज्ञानमात्रं चिकीर्षां प्रति कारणम्

इसाइ (मु० गु० पृ० २२२ ) । नव्याश्चापि चिकीर्षो प्रति कृति-