2023-10-25 06:28:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
श्रयतावान् इत्याकारकः शाब्दबोधः इति संक्षेपः ( ग० व्यु० का० २

पृ० ५१ ) । [ख] घ्राणजन्यप्रत्यक्षम् । यथा षाड़र्गिकं जिप्रति

षडणेश: (भा० २१।३।६ ) इत्यादौ ( वाच० ) ।
 

 
<
घ्राणम्>
(इन्द्रियम् ) [क] गन्धोपलब्धिसाधनमिन्द्रियम् ( त० मा

प्रमे० पृ० २६ ) । [ख ] गन्धग्राहकं महदिन्द्रियम् ( न्या० म० १

पृ० १४ ) ( त० सं० ) । [ग] चन्दने सौरभम् इति गन्धप्रत्यक्ष

साधारण कारणम् । तच्च नासाग्रवृत्ति ( प्र० प्र० पृ० ११) (त० सं० ///

पृ० १४ ) । घ्राणस्य पार्थिवत्वे प्रमाणं चानुमानम् । तच्चानुमान

तच्च घ्राणेन्द्रियं पार्थिवम् ( त० मा० पृ० २६ ) ( न्या० म० १ ।

घ्राणं पार्थिवम् द्रव्यत्वे सति रूपादिपञ्चकमध्ये गन्धस्यैव व्यञ्जकला-
२७४
 

द्वायूपनीतसुरभिभागवदिति कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् इति वा (मु०)
पृ० ७२ ) ( प्र० प्र० ) । अथवा यदिन्द्रियं रूपादिपञ्चकमध्ये

गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तम् । यथा चक्षू रूपग्राहकं रूपवत् //

गन्धग्राहकं घ्राणमतो गन्धवत् इति ( त० मा० ० २६ ) /
 
द्वायूपनीतसुरभिभागवदिति कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् इति वा (मु०)
 
च.
 
TOTOO
 
च -

 
<च>
 
<च>
( अव्ययम् ) १ पादपूरणोपयोगि । तस्य च निरर्थकतैव । तत्रो

निरर्थकं चादि पादपूरणैकप्रयोजनम् (चन्द्रालोके । २

द्योतनम् । पक्षान्तरं चात्र पुनरर्थकम् । यथा मूर्खोपि शोभते त

सभायां वस्त्रवेष्टितः । तावच्च शोभते मूर्खो यावत्किंचित्र
भाषते ॥
( हितो० ) इति । ३ अवधारणम् । ४ चार्थः समुच्चयादिः ।

विभागो ज्ञेयः । चार्थाश्चत्वारः १ समुच्चयः २ अन्वाचय: ३ इतरेता
 

योगः
 
T:
४ समाहारश्चेति । अत्र सूत्रम् चार्थ द्वन्द्व (पा०
 

इति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्ष
 

नेकस्यै कस्मिन्नन्वयः समुच्चयः । यथा अहरहर्नयति
 

क्षिणश्च यम इत्यत्र । अन्यतरस्यानुषङ्गिकत्वेन्वाचयः / आनुषङ्गिकल

नुद्देश्यत्वम् । अन्यतरस्य प्राधान्यं च तत्संबन्धिक्रियाया अवश्यक
 
भाषते ॥
 
तत्या
 
२/३/२९/
 
कर्तव्यता