This page has not been fully proofread.

२६६
 
न्यायकोशः ।
 
जापाकजभेदेन द्विविधाः । तत्र पाकजाः कस्यांचित्पृथिव्यामेव वर्तन्ते
 
घटादिषु पावकसंयोगात्पूर्वश्यामादिनिवृत्तौ रक्ताद्युत्पादात् । अपाकजा
पृथिव्यादिचतुष्टयेपि वर्तन्ते । पाकजा अपाकजाश्च ते सर्वे पृथिव्या
• मनित्या एव । अन्यत्र जलादिषु त्रिषु पाकासंभवेनापाकजा एव ते
ते तु अपाकजाः जलादिषु नित्येषु गता नित्याः । अनित्येषु गतास्व.
नित्या एव । अत्र प्रमाणानि सूत्राणि पृथिव्यादिरूपरसगन्धस्पर्शा द्वयाः ।
• नित्यत्वादनित्याश्च । एतेन नित्येषु नित्यत्वमुक्तम् । अप्सु तेजसि वापी ।
च नित्या द्रव्यनित्यत्वात् । अनित्येष्वनित्या द्रव्यानित्यत्वात् । कारण
• गुणपूर्वकाः पृथिव्यां पाकजा: (वै० ७।१।२ - ६ ) इति । रूपादनां
● गुणानां सर्वेषां गुणत्वाभिसंबन्धः द्रव्याश्रितत्वम् निर्गुणत्वम् निष्क्रियलं ।
च । तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः । बुद्धिसुस
दुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना शब्दतूल परिमाणोत्तरसंयोग नैमित्तिकद्रव-
त्वपरत्वापरत्वपाकजाः संयोगजाः । शब्दोत्तरविभागौ विभागजों
अपाकजरूपरसगन्धस्पर्श परिमाणैकत्वैक पृथक्त्वगुरुत्वसांसिद्धिक
 
हानां यावद्द्रव्यभाविश्वम् । शेषाणामयावद्रव्यभावित्वं चेति ( प्रशलः ।
११ । २४ २५ ) । रूपादीनां सर्वेषां गुणानां प्रत्येकमपरसामान्यसंबन्ध
 
ट्र्पादिसंज्ञा भवन्ति ( प्रशस्त ० १२ । २५ ) ।
 
गुणवादः - ( अर्थवादः) [क] विरोधे गुणवादः । विशेष्यतावच्छेदक
शेषणशब्दार्थयोर्विरोधे इति विरोधे इत्यस्यार्थः ( त० प्र०
१२४ ) । [ख] प्रमाणान्तरविरोधे सत्यर्थवादः । यथा आदित्यो यूप
वति । अत्र च यूप आदित्याभेदस्य प्रत्यक्षबाधितत्वात् आदित्यवदज्ज्वल
रूपगुणोनेन लक्षणया प्रतिपाद्यते ( लौ० भा० पृ० ५५ ) / रूप
 
४go
ख०
 
*
 
आदित्याभेदस्य प्रत्यक्षादिविरुद्धत्वात् तद्गतो गुणविशेष
लक्ष्यते । आदित्यवदुज्वलो यूपः इति बोध: ( म० प्र०
( लो० मा० पृ० ५५ ) ( म० प्र० प० ६४ ) ( त०
यथा वा यजमानः प्रस्तरः इत्यादिः ( सि० च० पू० ३३/
ख० ४ पृ० १२४ ) । अत्र प्रस्तरो दर्भमुष्टिः । तस्य यजमाने अमेवा
 
लत्वादि।
६४/
 
पृ०
 
go