This page has not been fully proofread.

२६२
 
न्यायकोशः ।
 
गुणेस्त्रियाम् (पाणिनिसू० २१३१२५) इति तृतीयापञ्चमी विधायक-
सूत्रस्थगुणशब्दस्यार्थः । यथा वह्निमान् धूमात् इत्यत्र धूमो गुणः ।
जाड्यात् जाड्येन वा बद्धः इत्यादौ जाड्यादिर्गुणः । अत्र धूमस्य
 
स्वज्ञाप्यवह्न्याश्रये आश्रितत्वाद्गुणत्वम् । जाड्यस्य च स्वप्रयोज्य बन्धना ।
श्रये आश्रितत्वाद्गुणत्वम् ( व्युत्प० का० ३) । २५ रूपादयतु ।
विंशतिर्गुणा इति वैशेषिका नैयायिकाश्चाहुः । तल्लक्षणं च
 
[क]
 
( वै० १।१।१६ ) । [ख ] सामान्यवानसमवायिकारण मस्पन्दात्मा
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्
(त० मा० अर्थनि० पृ० ३२ ) । [ग] द्रव्यकर्मभिन्नत्वे सति ।
( त० कौ० १ पृ० १ ) । गुणत्वं च समवायिकारणावृत्तिनित्यवृत्ति
सामान्यवान् । [घ ] गुणत्वरूपजातिमान् ( त० दी० १ पृ० ६
*सत्तासाक्षाद्व्याप्यजातिमत्त्वम् । कार्यासमानाधिकरणकर्मावृत्तिजातिमत्व
वा इत्यादि ( वै० उ० ७/१/१ पृ० २८१ ) । अथवा समवायि
 
६)
 
कारणासमवेतासमवायिकारणभिन्नसमवेतसत्तासाक्षाद्व्याप्यजाति: (सर्व०)
 
पृ० २१५ औलू० ) । असमवायिकारणभिन्नाश्च आत्मविशेषगुण
• बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नधर्माधर्मभावनाः भवन्तीति विज्ञेयम् ।
•षामसमवायिकारणत्वं नैयायिका न स्वीकुर्वन्ति । यद्वा द्रव्येतरवृत्तितान
 
एते
 
पृ० ४ ) । अथवा द्रव्यत्वव्यापकतावच्छेदकसत्तान्यजातिमत्त्वम् ।
१ पृ० २ ) । अथवा द्रव्यावृत्तिनित्यवृत्तिजातिमत्त्वम् ( ल०१० /
० ० १९१) गुणाश्चतुर्विंशतिः । रूपम्
• स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम्
गुरुत्वम् द्रवत्वम् स्नेहः शब्दः बुद्धिः सुखम् दुःखम् इच्छा
 
वच्छेदकद्रव्यसामान्यवृत्तितावच्छेदकपदार्थविभाजकोपाधिमत्त्वम् (वाक्य
 
(मु०
 
धर्म: अधर्म संस्कारः इति । रूपाद्यपरत्वान्ताः एकादश बड्यादि
• प्रयत्नान्ताः षट् चेति सप्तदश गुणा इति कणादसूत्रे ( वै० १/१/६/
उक्तम् । सूत्रस्थचकारो गुरुत्वादीनवशिष्टान् सप्त समुच्चिनोतील
 
अपरलम्
दूषः प्रयत
 
चतुर्विंशतिर्गुणा भवन्तीति प्रशस्तपादाचार्यादय आहुः । अत्रेदं बोय
 
we