2023-10-23 16:10:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२६०
 
न्यायकोशः ।
 
<गर्वः>
१ अभिमानः । २ अवज्ञाविशेषः । तत्रोक्तम् । ऐश्वर्यरूपतारुण्य-

कुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥ इति ।

३ मदः। तदुक्तम् गर्यो मदः प्रभावश्रीविद्यासत्कुलतादिजः इति ।

चारिभावः इत्यालंकारिका वदन्ति । स च अवज्ञासविलासाङ्गदर्शना
 

व्यभि
 
विनयादिकृत् इति ( वाच० ) ।
 

 
<
गलग्रहः - >
कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च
 

अष्टावेते गलग्रहाः ॥ ( पु० चि० पृ० ४३८ ) ।
 
Samm
 
क्रिया।
1
 

 
<
गवीधुकः - >
अरण्यस्थो गोधूमः ( जै० न्या० अ० १० पा० ८ अधि० ४ )॥

 
<
गानम् ->
[क] स्वरविशेषेण निष्पाद्यः परिणतः शब्दविशेषः । [स

गीतिः । सा च आभ्यन्तरयत्नजनितस्वर विशेषाणामभिव्यञ्जका

यथा सामगानम् । गानं हि द्विविधम् । वैदिकं लौकिकं च । तत्र

वैदिकलक्षणम् जैमिनिसूत्रभाष्ये (९/२/२९ ) प्रतिपादितम् त

तत्र द्रष्टव्यम् । लौकिकं तु धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः

गात्रविभागतः । यत्रं स्याद्वेणुवीणादि गात्रं तु मुखजं मतम् ।
पुनर्गत
तत्र नादात्मको धातुर्मात्रा ह्यक्षरसंचयः ॥ गीतं च द्विविधं प्रोक्तं पक्ष

निबन्धानिबन्धभेदेन द्विविधम् । तत्र निबन्धं तालमानरसाञ्चितः

अनिबन्धं तु वर्णादिनियमशून्यम् इत्यादि ( संगीत० दा०) (वाच०)/

 
<
गान्धर्वः - >
( विवाह) गान्धर्वः समयान्मिथः ( याज्ञवल्क्य० अ० १
 

श्लो० ६१ ) ।
 
-
 
पुनर्गत
 

 
<
गीतम्>
१ छान्दसहार्दएतदन्यतरखरेण गुणकीर्तनम् । यथा ध्रुवकारी

गानम् । २ गान्धर्वशास्त्रसमयानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमि

त्तानां चिन्तनमिति नकुलीशाचार्यो वक्ति ( सर्व० सं० पृ०
 
M
 
go 85
 

नकु० ) । अधिकं तु गानशब्दव्याख्यानावसरे संपादितम् ।
 

 
<
गुच्छः - >
अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः ( मिताक्ष
 
श्र
 

श्लो० २२९ ) ।
 
fot