This page has not been fully proofread.

२६०
 
न्यायकोशः ।
 
गर्वः – १ अभिमानः । २ अवज्ञाविशेषः । तत्रोक्तम् । ऐश्वर्यरूपतारुण्य-
कुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥ इति ।
३ मदः। तदुक्तम् गर्यो मदः प्रभावश्रीविद्यासत्कुलतादिजः इति ।
चारिभावः इत्यालंकारिका वदन्ति । स च अवज्ञासविलासाङ्गदर्शना
 
व्यभि
 
विनयादिकृत् इति ( वाच० ) ।
 
गलग्रहः - कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च
 
अष्टावेते गलग्रहाः ॥ ( पु० चि० पृ० ४३८ ) ।
 
Samm
 
क्रिया।
1
 
गवीधुकः - अरण्यस्थो गोधूमः ( जै० न्या० अ० १० पा० ८ अधि० ४ )॥
गानम् -[क] स्वरविशेषेण निष्पाद्यः परिणतः शब्दविशेषः । [स
गीतिः । सा च आभ्यन्तरयत्नजनितस्वर विशेषाणामभिव्यञ्जका
• यथा सामगानम् । गानं हि द्विविधम् । वैदिकं लौकिकं च । तत्र
वैदिकलक्षणम् जैमिनिसूत्रभाष्ये (९/२/२९ ) प्रतिपादितम् त
तत्र द्रष्टव्यम् । लौकिकं तु धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः
• गात्रविभागतः । यत्रं स्याद्वेणुवीणादि गात्रं तु मुखजं मतम् ।
तत्र नादात्मको धातुर्मात्रा ह्यक्षरसंचयः ॥ गीतं च द्विविधं प्रोक्तं पक्ष
निबन्धानिबन्धभेदेन द्विविधम् । तत्र निबन्धं तालमानरसाञ्चितः
अनिबन्धं तु वर्णादिनियमशून्यम् इत्यादि ( संगीत० दा०) (वाच०)/
गान्धर्वः - ( विवाह) गान्धर्वः समयान्मिथः ( याज्ञवल्क्य० अ० १
 
श्लो० ६१ ) ।
 
-
 
पुनर्गत
 
गीतम् – १ छान्दसहार्दएतदन्यतरखरेण गुणकीर्तनम् । यथा ध्रुवकारी
गानम् । २ गान्धर्वशास्त्रसमयानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमि
त्तानां चिन्तनमिति नकुलीशाचार्यो वक्ति ( सर्व० सं० पृ०
 
M
 
go 85
 
नकु० ) । अधिकं तु गानशब्दव्याख्यानावसरे संपादितम् ।
 
गुच्छः - अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः ( मिताक्ष
 
श्र
 
श्लो० २२९ ) ।
 
fot