2023-10-23 16:01:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२५८
 
न्यायकोशः ।
 
0 ) ।
 
धातवः ते ज्ञानार्थकाः इति वैयाकरणानां नियमोनुसंधेयः । ३ परिणामः ।

४ प्रमाणम् । ५ सरणिः । ६ स्थानम् । ७ स्वरूपम् । ८ विषयः ।

९ अभ्युपायः इति काव्यज्ञा आहुः । १० नाडीव्रणमिति भिषजः ।

११ प्रादयो निपाताः शब्दविशेषा इति शाब्दिका आहुः (वाच०

 
<
गन्धः>
(गुणः ) [क घ्राणग्राह्यो योर्थः सः । स च पृथिवीमात्रवृत्तिः

रसान् स्त्रियः ( मनु० ) इत्यादौ । यथा वा पृथिवी गन्धवतीत्यादौ

( त० सं० ) बाह्यैकेन्द्रियग्राह्यश्च । यथा वर्जयेन्मधु मांसं च गन्धं माझं ।

( त० सं० ) । गन्धलक्षणं च गन्धत्वमेव । तच्च प्राणमात्रप्राह्मगुणत्व

व्याप्यजातिमत्त्वम् । अथवा पृथिवीमात्रवृत्तिवृत्तिर्गुणत्वसाक्षाद्व्याप्या व

या जाति: तादृशजातिमत्त्वम् (३० उ० ७।१।६ ) । तादृशजातिल

गन्धत्वम् । [ख] घ्राणमात्रग्राह्यो गुणः ( वै० उ० ७/१/६///

अत्र मात्रपदप्रयोजनं चिन्त्यम् । [ग ] घ्राणमात्र ग्राह्यजातिमान् (त०

१ पृ० ४ ) । स च गन्धो द्विविधः सुरभिः असुरभिक्ष

द्विविधोपि गन्धः पृथिव्यामेवास्ति । स च पाकजः अनित्यक्ष

( त० कौ० १ पृ० ४ ) । पाकजप्रक्रिया त्वन्यत्र (वै० ७/१/६//

द्रष्टव्या । जलादौ तूपाधिकृतो गन्धः । उत्कटानुत्कटमेदेनापि गयो

द्विविधः । तत्र कस्तूयोदावुत्कटः । पाषाणादौ त्वनुत्कटः / तत्रोत्कट

न्तरे तु गन्धो दशविधः इत्युक्तम् । यथा इष्टश्चानिष्टगन्धश्च मधुरोला

गन्ध एवोपलभ्यते न त्वनुत्कटः इति । एवम् रसादयो ज्ञेयाः / शाला

कटुस्तथा । निहोरी संहतः स्निग्धो रूक्षो विशद एव च ॥ एवं दश

विधो ज्ञेयः पार्थिवो गन्ध इत्युत इति । तत्रेष्टः १ कस्तूरिकादौ ॥
 

कौ ०
 
अनिष्टः २ विष्ठादौ । मधुरः ३ मधुपुष्पादौ । अम्लः ४
 
तिन्तिड्यादौ ।
 

कटुः ५ मरिचादौ । निर्हारी ६ हिङ्ग्वादौ । संहतः चित्रगन्धः ।

तैलादौ । विशदः १० शाल्यादौ इति (आश्व० अ० ५०) (वाच०))

७ अनेककल्कद्रव्यादौ । स्निग्धः ८ सद्यस्तप्तघृतादौ । रूक्षः ९ साप
 
गमकत्वम् –

 
<गमकत्वम्>
नित्यसाकाङ्क्षत्वम् । यथा चैत्रस्य
 
मैत्रस्य
 
गुरुकुलम्
 
दासभायें
त्यादौ गमकत्वात्समासः इति । तदुक्तं महाभाष्ये सापेक्ष रामक
 
-
 
दासभायें