This page has not been fully proofread.

२५६
 
न्यायकोशः ।
 
( माघ० स० ४ श्लो० ५५ ) इत्यादौ । यथा वा योगिनस्तु
कख्यातिरविप्लवा हानोपायः ( पात० सु० २१ २६) । प्रतः
ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ( पात०
सू० ४।२८) इत्यादौ पतञ्जलिना निर्दिष्टा विवेकख्यातिः । अत्र
 
विवे-
वदन्ति । आत्मख्यातिरसख्यातिरख्यातिः ख्यातिरन्यथा । तथानिर्वच ।
नख्यातिरित्येतत्ख्यातिपञ्चकम् ॥ १ ॥ योगाचारा माध्यमिकास्तथा ।
मीमांसका अपि । नैयायिका मायिनश्च पञ्च ख्यातीः क्रमाजगुः ॥ २॥ /
रामानुजीयास्तु सत्ख्यातिमाहुः । तत्रात्मख्यातिर्नाम आत्मनो बुदे
ख्यातिर्विषयरूपेण प्रतिभासः । इदं रजतमिति बुद्धिरेव रजतरूपेणाव- ।
भासते । न तत्र विषयान्तरापेक्षा । अयं घट इत्यादिषु सर्वत्र बुद्धख
विषय कारोल्लेखसंभवे नात्रापि तथैवौचित्यात् । प्रयोगश्च विमतं स्वतं
 
बुद्धिरूपं चक्षुरादिप्रयोगमन्तरेणापरोक्षत्वात्संमतबुद्धिवदिति विज्ञान /
 
• वांदिनो बौद्धाः । असत्ख्यातिर्नाम असतो रजतादेः ख्यातिः प्रतीतिरेते
• शून्यवादिनो बौद्धाः । वाचस्पतिमिश्रा अपि शुक्ताविदं रजतमिति
प्रसिद्धयोः शुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसत्ख्याति
मङ्गीचक्रुः । मीमांसकास्त्वख्यातिमाहुः । अख्यातिर्नाम
 

 
ख्यातिए
 
प्रतीतिविषयः । न रजतांशः । तस्य चक्षुराद्यसंनिकर्षात् / रजतसिं
ख्यातिरप्रतीतिः । शुक्तिरजतस्थल इदं रजतमित्यत्रेदमंश एव प्रत्यक्षः
• देशकालान्तरगतं रजतमेव शुक्तिसंप्रयुक्तेन दोषोपहतेनेन्द्रियेण सु
तु स्मृत्याकारदर्शन मिति । अन्यथाख्यातिर्नाम अन्यस्यान्यरूपेण प्रतीति //
त्मना गृह्यते । न चैवमननुभूतस्यापि ग्रहणं स्यादिति वाच्यम्
विषयो रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात्सत्यरजतबद
सादृश्यादेर्नियामकत्वात् । प्रयोगश्च विवादपदं शक्तिशकलं रजतज्ञा
रजतस्योपायः कारणं खन्यादिः । तस्य रजतार्थिप्रवृत्तिविषयत्वो
रजतज्ञानविषयत्वाभावाद्व्यभिचारः । तद्वारणाय सत्यन्तं विशेषणमुपात
 
मिति नैयायिकाः । मायिनस्तु अनिर्वचनीयख्यातिमाहुः ।
 
अनिर्वचनीय
 
ख्यातिर्नाम सत्त्वेनासत्त्वेन चानिर्वचनीयस्य रजतादेः ख्यातिः प्रतीतिः ।
 
*