2023-10-23 15:55:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२५४
 
न्यायकोशः ।
 
<क्षिप्तम्>
तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तम् ( सर्व० सं०

पृ० ३५४ पात० ) ।
 

 
<
क्षुद्रम्>
मृद्भाण्डासनखट्टास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतानं च

क्षुद्रं द्रव्यमुदाहृतम् ॥ ( मिता० २।२७५ ) ।
 

 
<
क्षुपः>
करवीरादयः सरलप्रायाः ( मिता० २१ २२९ ) ।
 
-
 

 
<
क्षेत्रम् - >
शरीरम् । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं
 

प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ( गीता १३ । १ ) ।
 
1
 

 
<
क्षेत्रज्ञः>
जीवात्मा । शरीरसंबन्धेन ज्ञानवान् । यथा अहम् त्वम् इत्यादि ।
 

क्षेत्रं शरीरम् आत्मत्वेन जानातीति क्षेत्रज्ञ इति व्युत्पत्तिः ।
 

 
<
क्षेमः>
१ [क] सिद्धस्य रक्षणम् ( दि० गु० ) । [ख]

रक्षणम् ( आ० त० ) । यथा उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
लब्धस्थ
( याज्ञ ० ) इत्यादौ । २ विद्यमानसत्ताकस्य वस्तुनः स्वाधिकरणे स्वविशिष्ट

बुद्धि नियामक संबन्धविशेषव्यवस्थापनम् । यथा दुःखात्यन्ताभावस्य
 
लब्धस्थ
 
मोक्ष
 

वादिमते अत्यन्ताभावस्याजन्यत्वेपि स्वप्रतियोगिदुःखानुत्पादनद्वारा

करणे स्वविशिष्टबुद्धिनियामकदुःखाकाली नस्वरूपसंबन्ध निर्वाहकल

वज्ञानस्येति दुःखात्यन्ताभावस्य क्षैमिकी (क्षेमनिर्वाह्या) तत्त्वज्ञान
 

इत्यादावहोरात्रभोजनाभावस्य क्षैमिकं ( क्षेमनिर्वाह्यम् ) कृतिसाध्यत्वम् ।
 

इति (वाच० ) । ३ कुशलमिति काव्यज्ञा वदन्ति ।
 

 
Plea
 

 
<ख>
 
<
खञ्जः>
सहजसंस्थानशून्यचरणवान् । यथा पादेन खज इत्यत्र / का
 
चरण
इति वा
 
रीति
 
1
 

विकृतपादवृत्तित्वविशिष्टं यत् सहजसंस्थानशून्यत्वं तद्वच्चरणवान्

विकारप्रयुक्तस्य यथोचितसंस्थान वैधुर्यस्याश्रयीभूतचरणवान्

बोध: । एवम् श्रोत्रेण बधिर : कायेन वामनः इत्यादावप्युक्तैव

( श० प्र० श्लो० ९२ पृ० ११८ ) । खञ्जलक्षणं च भावप्रका

उक्तम् । यथा वायुः कव्याश्रितः सक्नः कण्डरामाक्षिपेद्यदा / खजप