This page has not been fully proofread.

२५२
 
न्यायकोशः ।
 
अत्रोक्तं भावप्रकाशे कफस्यैतानि नामानि केदनश्वावलम्बनः । रसनः
स्नेहनश्चापि श्लेष्मणः स्थानभेदतः ॥ इति ( वाच ० ) । [ख] क्षरणम् ।
स्वेद इति यावत् ( दि० १ पृ० ७० ) । [ग] जलविकार विशेषः ।
यथा तदञ्जनक्लेदसमाकुलाक्षम् ( रघु० ७१२७) इत्यादौ ( वाच० ) ।
क्लेशः - क्लेशाः पुनः पञ्चधा प्रसिद्धा अविद्यास्मितारागद्वेषाभिनिवेशाः (पात
' सू० २१३) ( सर्व० सं० पृ० ३५८ पात ० ) । सांसारिक विविधदु: खोपहा-
रहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः ( सर्व० सं० पृ० ३६५ पात० ) ।
क्षण: – १ (कालः ) [क ] वर्तमानार्थग्राहित्वेन स्वोत्पत्त्याश्रयः क्षणः ।
( मू० म० १ ) । तल्लक्षणं तु क्षणत्वमेव । तच्च स्ववृत्तिध्वंसप्रतियोग्य
 
●●नाधारत्वम् स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्धंसविशिष्ट समयत्वम्
• पूर्ववर्तियावत्पदार्थविशिष्टसमयत्वं वा । स्वपूर्वत्वं च स्वाधिकरणयावत्काल
स्ववृत्तियावङ्कंसविशिष्टसमयत्वम् स्ववृत्तियावदभाव विशिष्टसमयत्वम् स्वस्व
वृत्तिध्वंसप्रतियोगित्वम् । जन्यमात्रस्य कालोपाधित्वाददोषः (दीधि० २)
 
( प० म० ) । अथवा स्ववृत्तियावद्धंस विशिष्टत्वम् ( ग०
 
सार्वभौम
 
पक्षता०)। [ख] स्ववृत्तिध्वंसप्रतियोगिकालावृत्तित्वविशिष्टस्ववृत्तित्ववान्
अत्र स्वपदद्वयम् यत्समयवृत्तित्वमुत्पत्तित्वेनाभिमतं तत्समय व्यक्तिपरम् ।
कालावृत्तित्वं च तादृशकालवृत्तित्वसामान्याभावः ( राम० १ काल०)
पृ० ९२ ) । इदं च महाप्रलये क्षणव्यवहारो नास्ति इत्यभिप्रेत्योक्तर/
[ग] स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावङ्कंसविशिष्टसमयः ।
क्षणो महाप्रलयव्यवहारविषयो भवतीति ज्ञेयम् । घ ] स्वाधेयपदार्थ
समयः चरमध्वंस एवेति भावः ( दि० १ काल० पृ० ९२ ) / अ
 
तादृश
 
प्रागभावानाधारः समयः ( आत्मत
 
• शिरोम ० ) । [ङ ] निमेष
• क्रियावच्छिन्नकालस्य चतुर्थभागः क्षण: ( चि० ४) । यथा क्षणावि
स्यादुपाधितः ( भा० प० श्लो० ४७) इत्यादौ । च ] त्रिंशत्कला
कालांशः । यथा स्थिताः क्षणं पक्ष्मसु ताडिताधराः ( कुमा० ५/२/
इत्यादौ । [छ ] अवसरः । यथा स्थानं नास्ति क्षणो नास्ति नासि
• प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ इत्यादी