2023-10-23 15:30:28 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२४७
 
<क्रय: - >
मूल्यदानजन्यस्वत्वस्य जनकः स्वीकारः । स्वत्वजनकं मूल्यदानं

वा । यथा ग्रामं क्रीणातीत्यत्र धात्वर्थः । अत्र क्रयफले स्वत्वे ग्रामस्या-

धेयत्वेनान्वयः । तेन ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलखीकारवान्

१० ग्रामनिष्ठं यत् स्वत्वम् तदनुकूलमूल्यदाता वा इति तत्र क्रमेण बोधः
 

( श० प्र० श्लो० ७२ पृ० ९६ ) । क्रयस्य स्वत्वहेतुत्वमुक्तं मनुना

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च

सत्प्रतिग्रह एव च ॥ ( मनु० १० श्लो० ११५) इति । गौतमेना-

प्युक्तम् स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु इति । क्रयादिरूपा-

गमसहितभोगस्यैव स्वत्वे प्रामाण्यम् ( वीरमित्रो० ) । अत्रेदं बोध्यम् ।
 

वैदिक कर्माङ्ग परिक्रयादौ प्रायेण यजमानस्यैवाधिकारोस्ति इत्याह जैमिनिः

(जैमि० सू० ३१८८१) । अथवा क्रयो नाम मूल्यदानप्रयुक्तस्वसंबन्धि-

स्वत्वोत्पादकस्वीकारः । यथा गां क्रीणातीत्यादौ । अत्र गोवृत्तिमूल्यदान-

प्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमान् इत्यन्वयबोधः इति संप्रदायः

( का० व्या० पृ० ५) । शाब्दिकाः मूल्यदानपूर्वकस्वीकार इत्याहुः

( ल० म० ) । केचित्तु पणपूरणादिमूल्यदानेन विक्रेतु: स्वत्वापनयन

स्वत्वोत्पादनव्यापारः क्रय इत्याहु: ( वाच ० )।
क्रा

 
<का
थनम् - >
असुप्तस्यैव सुप्तलिङ्गदर्शनम् ( सर्व० सं० पृ० १७०
 

नकुली० ) ।
 

 
<
क्रिया>
१ धात्वर्थः । स च धातूपनीतफलानुकूलसजातीयविजातीय-

व्यापारप्रचयः (त० प्र० ख० ४ पृ० ५० ) । यथा चैत्रस्तण्डुलं

पचतीत्यादौ पचनादिक्रिया ( ल० म० ) । इयं च क्रिया मतभेदेन

फलविशिष्टव्यापाररूपा फलव्यापारोभयरूपा वा इत्यन्यदेतत् । किया

च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिधीयमाना इति

(वाच० ) । तथा चोक्तं हरिणा व्यापारो भावना सैवोत्पादना सैव च

किया ( वाक्यप० ) इति । साध्यत्वसाधनत्वएतदन्यतररूपेण प्रतीय-