2023-10-23 15:17:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२४०
 
न्यायकोशः ।
 
इत्यादौ । २ छिन्नत्वम् । यथा कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः

शुचिः (मनु० ) इत्यादौ इति धर्मज्ञा आहुः । ३ रचितत्वम् । यथा

कॢप्तेन सोपानपथेन मञ्चम् ( रघु० स० ६ ) इत्यादौ इति काव्यश
 

आहुः (वाच० ) ।
 
-
 

 
<
केवलत्वम् - >
१ इतरासहायत्वम् । यथा यथैव ताः पुरः केवलीरोषधीर

श्नन्ति केवलीरपः पिबन्ति केवलमेव पयो दुहे ( शत० प्रा० १/६/

१७/१५ ) । तदर्थश्च यथा पुरा अमावास्यातः पूर्वदिवसे.

केवलीश्चन्द्र प्रवेशरहिता ओषधीरपश्चाहारं कृत्वा केवलं चन्द्ररहितमेव ।

पयो दुहे दुहते ( भा० ) ( वाच० ) इत्यादौ । २ अवधारणत्वम् ।

३ ज्ञान विशेषनिष्ठं वैजात्यम् । यथा जयन्ति ते जिना येषां केवलज्ञान
 

शालिनाम् इत्यादौ ।
 

 
<
केवलम्>
( ज्ञानम् ) तपःक्रियाविशेषान्यदर्थ सेवन्ते तपस्विनस्तानः ।

मन्यज्ञानासंस्पृष्टं केवलम् ( सर्व० सं० पृ० ६४ आई० ) ।

 
<
केवलव्यतिरेकि>
(लिङ्गम् अनुमानं वा ) [ क ] अगृहीतान्वयव्याति ।

कसाध्यकम् ( दीधि ० २ पृ० १५६ ) । अत्र साध्याभाव साधनाभावो

साहचर्य व्यतिरेकः । तथा च व्यतिरेकेणैव व्याप्तिर्यस्मिस्तत्
इति
समासो द्रष्टव्यः । केवलव्यतिरेकि तु चतूरूपोपपन्नं भवति । '
चत्वारि
पक्षत्वं चेति । अत्र सपक्षाभावेन सपक्षसत्त्वं नास्तीति चत्वारि रूपये

रूपाणि च पक्षधर्मत्वम् विपक्षाड्यावृत्तिः अबाधितविषयत्वम् असत्प्रति

वेति भावः ( सि० च० २ पृ० २७) । तेन चतुरूपोपपनसे
 

तत्स्वसाध्यं साधयितुं क्षमते (वै० उ० ३।१।१७ ) /
 
इति
चत्वारि
 
। केवलव्यतिरे
किणि प्रतिज्ञाहेतू तुल्यावेव । उदाहरणोपनयनिगमनानि तु मियन्ते //
 
केवलव्यतिरे
 

यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्सात्मकं नम

तत्प्राणादिमन्न भवति यथा घटः न चेदं जीवच्छरीरं प्राणादिमन्न भ
 

तस्मान्न तथा इति (त० कौ० २ पृ० १३ ) । [
J

] असत्सपक्षय
( मु० गु० पृ० २१९ ) ( न्या० म० २ पृ० १९) ।
 
असदसपक्षत्व
च पक्षातिरिक्ते अनिश्चितसाध्यसाधनसहचारकत्वम् ( न्या०
 
Plete
 
असत्सपक्षय
असदसपक्षत्व
 
?
 
म०