This page has not been fully proofread.

२३८
 
न्यायकोशः ।
 
( रघु० स० २) इत्यादौ ( गणरत्न० ) । अत्र सिंहकर्तृकं नन्दिनी ।
कर्षणमलीकम् इति बोधः ( वाच० ) । ७ वार्ता । ८ अनुशयः ।
९ निश्चयः इत्यादि ( वाच ० ) ।
 
-
 
कुतुपः – अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुद्रतो ।
 
यः स कालः कुतुपः स्मृतः ॥ (पु० चि० पृ० ३३९ ) ।
कुमारिका — कुमारिका द्विवर्षा ( कल्याणीशब्दे दृश्यम् ) ।
कुम्भः—विंशतिद्रोणकः कुम्भः ( मिताक्षरा अ० २१ २७५) ।
कुम्भकः – अन्तःस्तम्भवृत्तिः ( सर्व० सं० पृ० ३७७ पातञ्ज ० ) ।
कुर्वद्रूपत्वम् – यत्किंचित्कार्यजनकतावच्छेदकतया सिद्धो जातिविशेषः ।
यथा विज्ञानवादिमते अङ्कुरोपधायकक्षणिकबीजव्यक्तिमात्रवृत्तिबीज
 
व्याप्या जाति: ( दि० १ आत्म० पृ० १०१ ) ( राम० ) ।
कुर्वेत् फलोन्मुखं रूपं यस्य तस्य भावः इति विग्रहो द्रष्टव्यः (वाच० ॥
 
अत्र
 
अत्र नैयायिकाः क्षेत्रादा वुप्तबीजव्यक्तिविशेषेणैवाङ्करोत्पत्तिः न उ
 
-
 
कुसूलस्थवीजव्यक्त्त्या । तथा च फलजननाय योग्ये धान्यादिबीजेतिशय
( उपकार: ) सहकारिभिः धरणिसलिलसंयोगादिभिः आधीयत इत्यवश्य
( दि० १ आत्म० पृ० १०१) (सर्व० पृ० २४ बौद्ध० ) ( वाच०)
वाच्यम् । तेनैवाङ्कुरादिनियमोपपत्तौ अलं कुर्वद्रपत्वकल्पनेनेत्याई ।
कुलम् – ज्ञातिसंबन्धिबन्धूनां समूह: ( मिता० अ० २ श्लो० ३० ) ।
कृञ् (धातुः ) [क यत्नः । यथा पाकं करोतीत्यादौ कृधात्वर्या
कुसीदम् – उपचयार्थ प्रयुक्तं द्रव्यम् ( मिता० अ० २ श्लो० ४० ) /
प्रयत्नः । आख्यातस्य यत्नवाचकत्वेष्यत्र लक्षणया आख्यातेन
बोध्यत इति ज्ञेयम् । अत्रेदं बोध्यम् । कृञः फलावच्छिन्न व्यापाराबीच
विषयत्वम् ( का० व्या० पृ० ६ ) । [ख शाब्दिकास्तु
कतया पाकस्य गौणकर्मत्वम् । तच्च गौणकर्मत्वं अत्र साध्यताख्य
उत्पादनम् । तच्चोत्पत्तिरूपफलसहितं यत्नादि । यथा घटं करोतीत्या
 
व्यापारी
 
ffee