This page has not been fully proofread.

२३२
 
न्यायकोशः ।
 
निमित्तकारणं चेति ( सि० च० पृ० १० ) । किं च इदानीं घटः इति
प्रतीते: संभवेन सूर्यक्रियाया घटादेश्च संबन्धोवश्यं स्वीकर्तव्यः । स च
स्व-(क्रिया-) -समवायि- (तपन - ) - संयोगिसंयोग एव भवति । तद्धटकतया ।
काल: सिध्यति इति ( दि० १ पृ० ९१ ) ( प० मा० ) । सांख्यास्त
काल आकाशेन्तर्भवतीति कालमतिरिक्तं न स्वीकुर्वन्ति (सां० कौ० )
दिक्कालौ नेश्वरादतिरिच्येते इतीश्वरात्मक एव कालः इति दीधितिकृद्धषु
नाथतार्किक शिरोमणिरघुदेवरामभद्रादय आहुः । एतन्मते काल ईश्वरा-
नातिरिक्तः । किंतु क्षणा एवेश्वरादतिरिक्ता इदानीम् इत्यादिव्यवहार ।
विषयाश्चेति ज्ञेयम् ( वाच० ) । स च कालः एकः विभुः नित्यक्ष
(वै० २१ २१६ - ९ ) (७ । १ । २५ ) ( त० सं० ) । काले पञ्च गुणा
वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् पृथक्त्वम् संयोग विभागक्षेति
( भा०प० श्लो ३३ ) ( त० मा० पृ० ३१) । अत्रेदमवधेयम् ।
कालस्त्वेकोपि उपाधिमेदात् अतीतानागतक्षण दिनवर्षादिव्यवहारविषय:
(मु० १ पृ० ९१ ) । काल एकोपि उपाधिभेदान्त्रिविधः । अतीतः
अनागतः वर्तमानश्चेति (त० कौ० १ पृ० ३) । तत्र भूतभविष्यत्काडा
वपि प्रत्येकमद्यतनानद्यतनभेदेन द्विविधौ इत्यादि ग्रन्थान्तरे द्रष्टव्यम् ।
कालोपाधिस्तु कालोपाधिशब्दव्याख्यानावसरे संग्रहीष्यते । कलनात्तक ।
 
روم
 
भूतानां स कालः परिकीर्तितः ( वि० ६० पु० चि० पृ०
 
• निमेषकाष्ठाकलामुहूर्तयामअहोरात्रअर्धमासमासऋतुअयनसंवत्सरयुगकल्प
काल: सर्वकार्याणां चोत्पत्तिस्थितिविनाशहेतुः । तद्व्यपदेशात् / क्षणल
• मन्वन्तर प्रलयमहाप्रलयव्यवहारहेतुश्च । काललिङ्गाविशेषादेकत्वं सिद्धय //
कारणे काल: (वै० ७।१।२५) इति वचनात्परममहत्परिमाणय
कारणपरत्वात् (७।२।२२ ) इति वचनात्संयोगः । तद्विनाशाद्विभागा
( प्रशस्त० पृ० ७-८) । सोयं क्षणलवादिः कालः कालिकों
 
व्याप्यवृत्तिताया नियामकः जन्यमात्रे साधारणनिमित्तकारणं च /
 
पिण्डितं स्यात्कलावहम् ॥ इति । कृषेर्दृष्टिसमायोगे दृश्यन्ते फलसिद्धयः//
प्रमाणम् । पौरुषं दैवसंपत्त्या काले फलति पार्थिव । यत्र एतन्मनुष्य