2023-10-23 08:09:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२१९
 
<कादाचित्कत्वम्>
[ क ] सत्वे सति किंचित्कालवृत्त्यभावप्रतियोगित्वम् ।

( आत्मत• शिरो० ) । यथा अनादिश्चेत्कार्यकारणप्रवाह: कादाचित्क-

त्वान्यथानुपपत्त्या कल्प्यः ( कु० टी० हरि० ) इत्यादौ । [ ख ]

प्रागभावप्रतियोगित्व ध्वंसप्रतियोगित्व एतदन्यतरवत्त्वम् ( बौ० शि० )

( वाच० ) । यथा घटपटादेरनित्यजातस्य कादाचित्कत्वम् । अत्र

अन्यतरनिवेशेन च ध्वंसे प्रागभावप्रतियोगित्वस्य प्रागभावे च ध्वंस-

प्रतियोगित्वस्य सत्त्वान्नाव्याप्तिः । नित्ये तु तदुभयासत्त्वान्न प्रसङ्गः

(बौद्ध० शि० ) ।
 

 
<
कामः - >
त्रयोदशी । यथा नागविद्वा तु या षष्ठी रुद्रविद्धो दिवाकरः ।

कामविद्धो भवेद्विष्णुर्न ग्राह्यास्ते तु वासराः ॥ (पुरु० चि० पृ० १०० )

इत्यादौ कामशब्दस्यार्थः ।
 

 
<
कामरूपित्वम्>
कर्मादिनिरपेक्षस्य स्खेच्छयैवानन्तसलक्षणविलक्षणसरूप-

करणाधिष्ठातृत्वम् ( सर्व० सं० पृ० १६७ नकुली० ) ।
काम्यत्वम् -

 
<काम्यत्वम्>
[क] अभिलाषविषयत्वम् ( मु० गु० पृ० २२० ) ।

यथा सुखं तु जगतामेकं काम्यं धर्मेण जन्यते ( भा० प० गु०

श्लो० १४६ ) इत्यादौ सुखस्य काम्यत्वम् । [ख ] फलेच्छाधीनेच्छा-
.

विषयत्वम् । [ग] फलकामनाधीनकर्तव्यताकत्वं वा । यथा भोजना-

देर्ज्योतिष्टोमादेश्च काम्यत्वम् (त० प्र० ४ पृ० १०३) । [घ आरब्ध-

कर्मोत्पत्तिकामनाधीनकामनाविषयत्वम् इति केचित् ( मू० म० १ ) ।

 
<
कायिकः - >
(नमस्कारः) करशिरः संयोगाद्यनुकूलचेष्टाविशेष: (मू० म० १

मङ्ग० पृ० १०५ ) । यथा देवदत्तः कराभ्यां यज्ञदत्तं नमस्करोतीत्यादौ
 
wala
 

कायिको नमस्कारः ।
 
कारकम् -

 
<कारकम्>
[क] यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः

सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायो कारकम् । यथा वृक्षात्पतति

१ व्याघ्राद्विभेतीत्यादौ ब्राह्मणाय ददाति पुत्राय क्रुध्यतीत्यादौ दात्रेण

छिनत्ति घटत्वेन जानातीत्यादौ स्थाल्यां पचति शुक्तौ भासत इत्यादौ