This page has not been fully proofread.

२१६
 
न्यायकोशः ।
 
द्वितीयार्थो निरूपितत्वम् । तस्य यज्ञान्वितत्वस्यानुशब्दार्थे जन्यत्वेन्वयः।
जन्यतायाश्चाश्रयत्वसंबन्धेन वृष्टावन्वयः ( ग० व्यु० का० २ १०
२ पृ० ७६ ) । अन्वर्जुनं योद्धारः । अत्र अनुशब्दार्थोपकर्ष
( हीनत्वम् )। द्वितीयार्थोवधिकत्वम् । तत्रार्जुनस्यान्वयः । द्वितीयान्ताः
र्थस्य अर्जुनावधिकत्वस्य चापकर्षेन्वयः इति । अवधित्वस्यापादानता-
रूपत्वेपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः (ग० व्यु० का० २८०
२ पृ० ७६ ) । वृक्षं प्रति विद्योतते विद्युत् । अत्र लक्षणेत्थंभूताख्या ।
• नभागवीप्सासु प्रतिपर्यनवः (पाणि० १९१४/९० ) इत्यनेन सूत्रेण
प्रति परि अनु एषां कर्मप्रवचनीयसंज्ञा अनुशिष्यते । तत्र प्रतिशब्द
लक्षण इत्थंभूताख्यान भाग वीप्सा एतदात्मकानां चतुर्णामर्थानां
विद्योतते विद्युत् इत्युदाहरणम् । अत्र परिचायकत्वरूपं लक्षणाव
यथाक्रममुदाहरणानि कथ्यन्ते । तत्र प्रथमे लक्षणेर्थे वृक्षं प्रति
६) परिचेयत्वरूपं लक्ष्यत्वं वा प्रतिशब्दार्थः । वृक्षप्रकाशन विधुद्विद्योतनः ।
ज्ञानाद्वृक्षस्य परिचायकता । द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा (ग०)
व्यु० ख० २ कार० २ पृ० ७६ ) । मातरं प्रति साधुः । का
• द्वितीये इत्थंभूताख्यार्थे संबन्ध: प्रतिशब्दार्थः । साधुत्वं च
रित्वम् । द्वितीयार्थश्च प्रतियोगित्वं प्रतियोगित्वनिरूपकत्वं वा ।
पूर्वोक्त संबन्धेन्वयः । तादृशसंबन्धस्य च साधुत्वघटक क्रियायामन्त्रयः ।
इत्थं च मातृसंबन्धिप्रियकारी इति बोधः । यो मां प्रति स्याद
अत्र तृतीये भागेर्थे प्रतिशब्दस्यार्थो भागः । भागश्च स्वत्वाश्रयः /
द्वितीयार्थश्च संबन्धः । तस्य पूर्वोक्तभागेन्वयः । इत्थं च मत्संबन्धी यो
भाग: स्यात् इति बोध: । वृक्षं प्रति सिञ्चति । अत्र चतर्थे वीप्सायें
द्वितीया षत्वबाध एव संज्ञाफलम् प्रतिश्च निरर्थक इति ज्ञेयम (ग
वृक्षं प्रति सिञ्चति इत्यादौ द्वितीयार्थः कर्मत्वम् । अत्र चतुर्थैर्थे कर्मण्येव /
 
व्यु० का० २ ख० २ पृ० ७६ ) । एवं परि अनु
 
18
 
प्रियका
तस्य
 
एतयोरर्थ
 
उद्यः
 
कर्मयोगः- रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः (सर्व० सं०
 
पृ० २०४ रसेश्व० ) ।
 
A