2023-10-23 07:47:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२१२
 
न्यायकोशः ।
 
शास्त्रबोधितम् । यथा क्रूरममिक्रुध्यतीत्यत्र क्रुधदुहेर्ष्यासूयार्थानां यं प्रति

कोपः (पा० सू० १ ४ ३७) इत्यनेन प्रसक्तायाः संप्रदानसंज्ञायाः

६ क्रुधद्रुहोरुपसृष्टयोः कर्म (पा० सू० ११४ । ३८) इत्यनेन बाधनात्

कर्मसंज्ञाविधानाच क्रूरस्य कर्मत्वम् । एवम् वैकुण्ठ मधिशेत इत्यादावपि

बोध्यम् (वै० सा० द० सुब० पृ० १७०) । अथवा कारकान्त-

रसंज्ञापूर्वकम् । यथा जलधिमधिशेत इत्यादौ जलधेराधारत्वेनाधिक-

रणसंज्ञायाः प्राप्तत्वेपि अधिशीस्थासां कर्म (पा० सू० १/४/४६)

इत्यादिना कर्मसंज्ञया कर्मत्वम् ( वाच ० ) । अत्र निर्वर्त्यविकार्यप्रण

कर्मत्वं च कर्तृगतप्रकृतधात्वर्थव्यापारप्रयोज्यव्यापारव्यधिकरणला

वेन कर्तुरुद्देश्यत्वम् । यथा तण्डुलं पचतीत्यादौ विक्लित्त्याश्रयत्वात्तण्डुल

कर्मत्वम् । चैत्रं ग्रामं गमयतीत्यादौ ग्रामस्य कर्मत्वाय प्रयोज्यत्वनिवेशः ।

अत्र प्रयोज्यान्तेन फलविशेषणीभूतेन अग्नेर्माणवकं वारयति इत्यादाव

ग्यादेः कर्मत्वं निवारितम् इति ज्ञेयम् ( ल० म० सु० पृ०८५-८६) ।

 
<
कर्मजन्यगुणत्रम्>
कर्मजन्यवृत्तिगुणत्वसाक्षाद्व्याप्य जातिमत्त्वम् (मु० उ

पृ० १९४ ) । यथा संयोगः विभागः वेगश्च एतत्रयस्य कर्मजन्य
 
WAT
 
-
 

गुणत्वम् ( भा०प० गु० श्लो० ८७ ) ।
 

 
<
कर्मलम् - >
१ पदार्थविभाजको जातिविशेष: (वै० वि० ११ ११७ ) । यथा ।

उत्क्षेपणत्वादिकाः कर्मत्वसाक्षाद्व्याप्याः पञ्च जातयः (वै० ३०

१।१।७) इत्यादौ कर्मत्वं जातिः । कर्मत्वं नाम नित्यासमवेतत्वसहित

सत्तासाक्षाद्व्याप्यजातिः ( सर्व० सं० पृ० २१६ औ० ) ।२ ( कारकम)
 

[क] परसमवेतक्रियाजन्यफलशालित्वम् । यथा
चैत्रस्तण्डुलं पचतीत्यादौ
पाकजन्यविक्कित्तिमत्त्वात्तण्डुलस्य कर्मत्वम् ।
 
चैत्रस्तण्डुलं पचतीमा
घटं जानातीत्या
 
दौ तु
 

घटादेर्ज्ञान विषयत्वं कर्मत्वं गौणम् ( म० प्र० पृ० ६ ) । []

परसमवेतक्रियाजन्यधात्वर्थफलाश्रयत्वम् । यथा ग्रामं
गच्छतीत्यादौ
ग्रामस्य संयोगरूपफलाश्रयत्वं कर्मत्वम् । अत्र परसमवेतेति
विशेष
णाचैत्रश्चैत्रं गच्छतीति न प्रयोगः ( ल० म० सुब० पृ०
 
९०)।
किंच ग्रामं गच्छति चैत्र इत्यादौ चैत्रादावतिव्याप्तिवारणाय "
 
गच्छतीसादौ
विशेष
९०//
 
..
 
पर
 
-