This page has not been fully proofread.

न्यायकोशः ।
 
२११
 
एवार्तस्य विषमीप्सितं यत्तद्भक्षयतीति भाष्यं संगच्छते । तस्माच्चोरा-
न्पश्यतीति द्वेष्योदाहरणम् । विषयेन्द्रियसंबन्धादृश्यमाना अपि न
दर्शन।यथा गां दोग्धीत्यादौ गौः । सप्तमं यथा
क्रूरमभिक्रुष्यतीत्यादौ क्रूरः कर्म इति । तन्त्रोक्तं हरिणा निर्वत्यै च विकार्यं
च प्राप्यं चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥
औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चा-
प्यन्यपूर्वकम् ॥ इति । तत्र विकार्यमपि द्विविधम् । क्वचित् प्रकृत्युच्छेदः
कचित्तु गुणान्तरोत्पत्तिमात्रम् इति ।
। तत्राद्यम्
भस्म करोति
इति । द्वितीयं तु सुवर्णे कुण्डलं करोति इति (वै० सा. (
पृ० १६९ ) ।
• तच्चोक्तं हरिणा विकार्य तु कर्म द्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं
किंचिरकाष्ठादि भस्मवत् । किंचिगुणान्तरोत्पत्त्या सुवर्णादि विकारवत् ॥
इति (ग० व्यु० का० २ पृ० ६५ ) । अप्राप्य क्रियाकृत
विशेषानुपलभ्यमानत्वम् । निर्वर्त्यविकार्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य
• कर्ममात्रनिष्ठता असाधारण्येन तद्वत्त्वान्नातिप्रसङ्ग इति बोध्यम् (वाच०) ।
●अथवा क्रियाप्रयोज्या साधारणधर्मप्र कारक प्रतीतिविषयतानाश्रयत्वे सति
• फलाश्रयत्वम् । निर्वर्त्यादावतिव्याप्तिवारणाय सत्यन्तम् ( वै० सा०
द० सुब० पृ० १६८) । औदासीन्यत्त्रं च कर्तुरनुद्देश्यत्वे सति
• क्रियाजन्यफलवत्त्वम् । यथा ग्रामं गच्छन् तृणं स्पृशतीत्यादौ तृणादेर-
नुद्देश्यत्वेपि क्रियाजन्यसंयोगरूपफलवत्त्वेनोदासीनकर्मता ( वाच० ) ।
द्वेष्यत्वं च द्विष्टसाधनवे सति क्रियाजन्यफलवस्वम् । संज्ञान्तरैरना-
ख्यातं तु अपादानत्वादितत्तद्रूपविशेषैरविवक्षितम् (वै० सा० द०
सुब० पृ० १६९ ) । अथवा कारक विशेषसंज्ञान्तरेणा विवक्षितत्वे सति
कर्मोपकारकम् । यथा गां पयो दोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया
●अपादानत्वादे: अविवक्षया पयोरूपकर्मोपयोगितया कर्मत्वम् (वाच० ) ।
अदं बोध्यम् पूर्वविधिप्रसक्तिपूर्वकं तदविवक्षायां सर्वथा पूर्व विधे-
रप्रसक्तौ च अकथितं च (पा० सू० ११४/५१) इत्यस्य प्रवृत्तिः
इति (वै० सा० पृ० १६९) । अन्यपूर्वकं च अन्यसंज्ञाबाधनपूर्व