This page has not been fully proofread.

२१०
 
न्यायकोशः ।
 
शिका या ओदनोत्पादिका ओदनविषयिका च कृतिः तदाश्रयः इति
शाब्दबोधः । एवमन्यत्राप्यूह्यम् । काशान्कटं करोति पुष्पाणि माल्यं
करोतीत्यादौ धर्मिणः काशकुसुमादेः सत्त्वेपि कटसंदर्भविरहरूप
वैभावासत्त्वेन तद्विशिष्टस्यासत्त्वं कटसंदर्भादिनिष्पादकं क्रियातो निर्वहति
• इति ज्ञेयम् । अत्रेत्थमन्वयः । काशान् कटं करोति कुसुमानि मौक्तिकानि
वा स्रजं करोतीत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयता विशेष
बोधयति । काशायुच्छेदकतायास्तत्र बाधात् । कटमित्यादौ द्वितीयार्थः
पूर्ववत् । स्रजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्व निर्वाहकत्वमर्थः ।
● न्यासात्मक विशेषोत्पादकस्यापि स्वरूपसंबन्धविशेषरूप विशिष्टत्त्व
1 कत्वमक्षतमेव । ओदनं पचतीत्यत्र तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदना-
• देर्निर्वर्तनं क्रियया । पुष्पाणि माल्यमित्यत्र पुष्पादिरूपपूर्वद्रव्यविनाय
तत्रैव संदर्भादिरूपविशेषनिष्पादनेन तद्विशिष्टस्य माल्यादेर्निर्वर्तन
● क्रियया । काशान् कटं करोतीत्यादौ काशादिरूपपूर्वधर्मिण मविनाश्य
तत्रैव कटादिरूप धर्मिनिष्पादनं क्रियया (ग० व्यु० का ० २ पृ०६५)
 
वि.
 
-
 
• षयिका तदुत्पादिका च कृतिः तदाश्रयः इति बोधः । एवमन्यत्रापि
अत्र काशादिनिष्ठविलक्षणविषयतानिरूपितविषयितावती या कटादिवि
ॐ भवति । तथाहि निर्वर्त्यम् विकार्यम् प्राप्यम् उदासीनम् द्वेष्यम्
बोध उद्यः । प्रकारान्तरेण व्याकरणशास्त्रोक्तरीत्या कर्म सप्तविध
 
संज्ञान्तरैरनाख्यातम् अन्यपूर्वकं चेति । तत्राद्यत्रयम्
 
कर्म
ईप्सिततमं
 
कर्तुः क्रिययेप्सिततमव्यापारं भवति ( ल० म० सुब० पृ० ८४ ) । ।
• घटं करोतीत्यादौ घट: कर्म । द्वितीयम् सोमं सुनोतीत्यादौ सोमः ।
तदन्यदवशिष्टचतुष्टयम् इति विवेकः । तेषां सप्तानां मध्ये आद्यं यथा
 
काष्ठं भस्म करोतीत्यादौ काष्ठादि विकार्य भस्मादि च निर्वर्त्य कर्म /
 
तृतीयम् ग्रामं गच्छति घटं जानातीत्यादौ ग्रामघटादि ।
ग्रामं गच्छन् घटं पश्यतीत्यादौ घटः । पञ्चमं यथा विषं भुङ्क्त
विषम् । अत्रेदं बोध्यम् । ताडनादिना पराधीनत
नादिकं भवति । तत्र विषादि तादृशफलाश्रयत्वेनोद्देश्य
 
चतुर्थ
भड इत्यादी
 
यथा
 
विषभोज-
अत