This page has not been fully proofread.

न्यायकोशः ।
 
२०१
 

 
कार्यानुत्पादस्तत् (नील० १ पृ० १६) । शाब्दिकास्तु स्वव्याप्येतर-
यावत्कारणसमवधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तदित्याहुः
 
(बै० सा० द० सुब० पृ० १७९) । फलायोगव्यवच्छिन्नं फलोपधायकं
वा कारणमेव करणम् । ज्ञानादावात्मापि करणमिष्टमेव ( श० प्र०
पृ० ८८ ) ( न्या० म० १ पृ० २ ) । आभ्यन्तरम् बाह्यम् इति
द्विविधः कारणविशेषः करणम् इति सांख्या आहुः । सांख्यानामयं
सिद्धान्तः कारणविशेषः करणम् । करणं त्रयोदशविधम् । यदाह करणं
त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । ( स० का० ३२ ) । करणं
त्रयोदशविधम् । इन्द्रियाण्येकादश बुद्धिरहंकारश्चेति त्रयोदशप्रकारं करणम्
( वाच० ) । तत्रेन्द्रियरूपं करणमाहारकम् । बुद्धिरूपं प्रकाशकम् ।
अभिमानरूपं धारकमिति बोध्यम् ।
 
करणी – वैश्याच्छ्रदायामुत्पन्ना ( रथकारशब्दे दृश्यम् ) ।
कर्कट: कर्कटौ तुलान्तयोः शिक्याधारावीषद्वकावायसकीलकौ कर्कट -
शृङ्गसंनिभौ ( मिताक्षरा अ० २ श्लो० १०२ ) ।
 
-
 
कर्ता — क्रियानुकूलकृतिमान् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रादिमुख्यः
 
कर्ता
 
। स्वतन्त्रः कर्ता (पा० १।४।५४ ) इति सूत्रे स्वातंत्र्यमपि क्रिया-
नुकूलकृतिमत्त्वमेवेति न तद्विरोध: ( म० प्र० पृ० ६ ) । शाब्दिकास्तु
• स्वातन्त्र्यं च सममिव्याहृतकार कान्तरा नवीनत्वे सति कारकत्वम् ( वै०
सा० द० ) । धात्वर्थव्यापाराश्रयत्वं वा ( ल० म० सुब० पृ० ९५ )
( वै० सा० पृ० १७३) । अत्रोक्तं हरिणा धातुनोक्तक्रिये नित्यं कारके
कर्तृतेष्यते । प्राधान्यतः शक्तिलाभात्प्राग्भावापादनादपि ॥ तदधीन-
• नात् ॥ आरादप्युपकारत्वात्स्वातन्त्र्यं कर्तुरिष्यते इति । नागेशभट्टादयस्तु
• प्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् । अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्श-
कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसंबन्धेन धात्वर्थनिष्टविशेष्य-
• तानिरूपित प्रकारतानाश्रयतद्धात्वर्थाश्रयत्वम् (ल० म० सुब० पृ० ९५ )
( वै० सा० द० सुब० पृ० १७३) इत्याहुः । घटो भवति पटो नश्य-
२६ न्या० को०