2023-10-22 12:55:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

S
 
२००
 
न्यायकोशः ।
 
Jh
 
निर्व्यापारं क्रियोत्पादकं यत्सोपि हेतुरेव । सव्यापारं क्रियोत्पादकं तु

करणमेवेति । [घ ] प्राचीननैयायिकमते व्यापारवदसाधारणं कारणम्

( न्या० म० १ पृ० २ ) ( न्या० बो० १ पृ० ८ ) (मु०

पृ० ११८ ) ( त० सं० ) । यथा अनुमितिं प्रति व्याप्तिज्ञानं करणम्

(सि० च० २ पृ० २५) ( त० दी० २१० २३ ) । यथा वा

इन्द्रियं करणं मतम् ( भा० प० श्लो० ५९) इत्यादौ प्रत्यक्ष

प्रतीन्द्रियं करणम् । यथा वा छिदिक्रियां प्रति कुठार: ( त०
कौ० १ पृ० ७) । अत्र लक्षणे घटं प्रति कपालसंयोगवारणाय
प्रतीन्द्रियं करणम् । यथा वा छिदिक्रियां प्रति कुठार: ( त०
 

 
२)।
 

व्यापारवदिति । ईश्वरज्ञानवारणाया साधारणेति ( न्या० म० १ पृ०
२)।
। अत्रासाधारणत्वं च कार्यत्वानवच्छिन्नकार्यतापितकरण

( वाक्य० १ पृ० १०) । अथवा कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता-/

निरूपित कारणताशालित्वम् ( न्या० बो० १ पृ० ८) । अत्र प्राचीनाः

व्यापारवत्त्वे सति इति वक्तव्यम् । अतश्चक्षुःसंयोगादौ नातिव्याप्तिः ।

श्रोत्रमनः संयोगः शब्दो वा व्यापारः संभवत्येवेति न श्रोत्रेन्द्रिये करण

लक्षणाव्याप्तिः इति वदन्ति । नव्यास्तु असाधारणमेव कारणं करणम्

यद्विलम्बात्प्रकृतकार्यानुत्पादस्तत्कारणत्वस्या साधारणत्वात्मकता

तादृशकारणत्वाभावान्नातिव्याप्तिः । व्यापारत्वेना भिमतेन्द्रियसंयोगादिकमेव

प्रत्यक्ष करणम् इत्याहुः (नील० १ पृ० १६ ) । वाक्यवृत्तौ ( १

स्वसाधारणकारणमित्यर्थ उक्तः । कुठारस्य छिदिक्रियाकरणत्वे
कुठार
१० ) तु व्यापारवदिति लक्षणस्य जनकतासंबन्धेन स्वजनकवत्त्वे सति

दारुसंयोगो व्यापारो बोध्यः ( त० कौ० पृ० ७ ) । [ङ ] नवीन

नैयायिकमते फलायोगव्यवच्छिन्नं कारणम् (प० च० ) ( नील० १
 
go
 

प० २३ ) ( सि० च० २ पृ० २३) (वै० सा० द० ) /,
 
M
 
यथा
 

अनुमितिं प्रति परामर्श: करणम् ( त० सं० ) (नील० ) ( भवा० //

यथा वा प्रत्यक्ष इन्द्रियार्थसंनिकर्षः करणम् ( नील० १ पृ० १६) //
 

फलायोगव्यवच्छिन्नमित्यस्यार्थश्च फलव्याप्तम् (१० च० ) इति । तत्व
करणतायां सामानाधिकरण्यं प्रत्यासत्तिः (भवा० ) । यद्विलम्बात्प्रकृत" /
 
फलायोगव्यवच्छिन्नमित्यस्यार्थश्च फलव्याप्तम् (१० च० ) इति । तत्व /
 
"कुठार