This page has not been fully proofread.

न्यायकोशः ।
 
१९९
 
कनिष्ठत्वम् – अल्पतरस्पन्दान्तरितजन्मत्वम् ( दि० गु० ) इति वैशेषिकाः।
कालकृतं संनिकृष्टत्वमित्यर्थः । कालकृतमपरत्वम् (सि० च० ) इति
नैयायिकाः
ः । यथा दशरथपुत्रस्य लक्ष्मणस्य राममपेक्ष्य कनिष्ठत्वम् ।
कनिष्ठा–परिणीतत्वे सति भर्तृन्यूनस्नेहा कनिष्ठेति रसिका आहुः (रसम०)
(वाच ० ) ।
 
कपालवेधः–अर्धरात्रेपि केषांचिद्दशम्या वेध इष्यते । अरुणोदयवेलायां
नावकाशो विचारणे ॥ कपालवेध इत्याहुराचार्या ये हरिप्रियाः
(पु० चि० पृ० १४९ ) ।
 
कपिला–नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः
कपिला परिकीर्तिता ॥ (पु० चि० पृ० १०२ ) ।
 
करणम् – ( कारकम् ) [क] स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकम् ।
इदमेव साधकतमम् (ल० मञ्जु० पृ० ३२ ) । साधकतमं करणम्
(पाणि० १९४।४२ ) । अस्यार्थः । क्रियासिद्धौ प्रकृष्टोपकारकं करण-
संज्ञं स्यात् । यद्यापाराव्यवधानेन क्रियानिष्पत्तिस्तत्प्रकृष्टं बोध्यम् ।
यथा रामेण बाणेन हतो वाली । अत्र हि बाणनिष्ठव्यापाराव्यवधानेन
प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । तदुक्तं हरिणा क्रियायाः
परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा
स्मृतम् ॥ इति । क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । विवक्ष्यत इत्यनेन
•स्थाल्यादीनामपि वैवक्षिक करणत्वं सूचयति । तदप्युक्तम् वस्तुतस्तद-
• निर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा
• तृतीयया यादृशः स्वार्थोनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः
दृश्यते यतः ॥ इति । [ख ] सविकरणस्य यद्धातोरुपस्थाप्ययादृशा
करणसंज्ञकं कारकमुच्यते । यथा दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ
( श० प्र० पृ० ८८ ) । [ग] यस्मिन्सति क्रिया भवत्येव तत्
(चि० ४ ) । हेतुकरणयोरयं विशेषः सव्यापारं निर्व्यापार वा द्रव्यो-
त्पादकं यत्स हेतुरेव । तादृशमेव गुणोत्पादकं यत्सोपि हेतुरेव ।