2023-10-22 11:49:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१९४
 
न्यायकोशः ।
 
त्पत्तिकतेमैम[^१]नत्वावच्छेदेन मैत्रपक्ष्यमाणत्वायोगव्यवच्छेदः प्रतीयते । चैत्रो

जलमेव भुङ्क्ते इत्यादौ चैत्रो जलान्यभोजनकर्तृत्वव्यवच्छेदवान् जलकर्मकः

भोजनकर्तृत्ववांश्च इति बोधः । अत्र नव्यास्त्वेवमाडुः । एवकारस्य अन्य

योगव्यवच्छेद एक एवार्थः । पृथिव्यामेव गन्धः इत्यादौ सप्तम्या

वृत्तित्वमर्थः। अन्ययोगश्चान्यसमवेतत्वादिः । तेन पृथिवीसमवेतत्वम्

पृथिव्यन्यसमवेतत्वव्यवच्छेदश्चार्थो बोध्यते । वह्निमत्येव धूमः
 
इत्यादौ
 
151
 

भाववत्येव द्रव्यत्वाभावः इत्यादौ द्रव्यत्वाभावे घटत्वाभाववद्भिन्नवृत्तित्व

घूमे वह्निमत्संयुक्तत्वम् वह्निमदन्यसंयुक्तत्वव्यवच्छेदश्च प्रतीयते । घटत्वा-

व्यवच्छेदः घटत्वाभाववद्वृत्तित्वं च प्रतीयते । पक्षधरमिश्रास्त्वेवमाः ।

व्यवच्छेदमात्रं एवकारार्थः । पृथिव्यन्यसमवेतत्वादौ सप्तम्यादीनामेव /

"लक्षणा इति । वस्तुतस्तु अन्ययोगव्यवच्छेद एवकारार्थः । व्यवच्छेद

यन्ताभावः अन्योन्याभावश्च । पृथिव्यामेव गन्धः इत्यादौ पृथिव्या

गन्धः पृथिव्यन्यस्मिन्गन्धाभावश्च इति बोधः । शङ्खः पाण्डुर एव

इत्यादौ शङ्खतादात्म्यवान् पाण्डुरः पाण्डुरान्यस्मिञ् शङ्खान्योन्याभाव

इति बोधः । पार्थ एव धनुर्धरः इत्यादौ पार्थतादात्म्यवान् धनु

पार्थान्यस्मिन्धनुर्धरत्वव्यवच्छेदश्च प्रतीयते इति । स्वतन्त्रास्त्वेवमाहुः ।

एवकारो न कुत्रापि शक्तः । किंतु तात्पर्यग्राहकः । पृथिव्यामेव इत्यादी
 
F
 

२ सादृश्यम् । ३ अनियोगः । ४ आचारनियोगः । ५ विनिग्रहः ।
 

च कुत्रचित्पदे लक्षणया पृथिव्यन्यसमवेतत्वव्यवच्छेदः प्रतीयते इति ।
 

६ परिभवः । ७ ईषदर्थः इत्यादि काव्यज्ञा आहुः ।
 

 
[^१] तेमनं व्यञ्जने क्लेदे इति विश्वलोचनकोशः ( नान्तवर्गे ७१ ) ।
 
<
एषणासमितिः>
द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । सुनिर्यदन
 

मादत्ते सैषणासमितिर्मता ॥ (सर्व० सं० पृ० ७९ आहे ० ) ।
 

 
<
.
 
-
 
>
 
<
ऐकाधिकरण्यम् - >
सामानाधिकरण्यम् । यथा साध्येन हेतोरैकाधिकरणं ।

व्याप्तिरुच्यते ( भा० प० २ श्लो० ७० ) इत्यादौ साध्यहेत्वो: सामाना।
 

धिकरण्यम् ।
 
१ तेमनं व्यञ्जने क्लेदे इति विश्वलोचनकोशः ( नान्तवर्गे ७१ ) ।