This page has not been fully proofread.

१९०
 
न्यायकोशः ।
 
श्वशुरपदे
 
स्त्रीजनकदंपत्योर्भर्तृजनकदंपत्योर्वा
 
लक्षणा (दि० ४ ) । जनक-
शरीरत्वेन प्रातिस्विकरूपेण वा बोधः ( त० प्र० ख० ४ पृ० ५३ ) ।
भ्रातरौ पुत्रौ च इत्यादौ स्वसा च भ्राता च भ्रातरौ दुहिता च पुत्रश्च पुत्रौ
इति विग्रहौ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् (पाणि० ११२१६८ ) । इत्यनेन
सूत्रेणैकशेषौ च बोध्यौ । शिवौ इत्यत्र शिवा च शिवश्व इति विग्रहः ।
पुमान्स्त्रिया (पाणि० १॥२।६७ ) इत्यनेन सूत्रेणैकशेषश्च बोध्यः ।
भ्रातरावि भ्रातृपदेन भ्रातृस्वसारौ सोदरत्वेन पुत्रावित्यत्र पुत्रपदेन
च स्वापत्यत्वेन पुत्रदुहितरौ लक्ष्येते ( त० प्र० ख० ४ पृ० ५३ ) ।
शिवावित्यत्र शिवपदं शिवदुर्गान्यतरत्वेन बोधकम् इति प्राश्च आहुः
शक्त्या शिवत्वेन लक्षणया च शिवाया बोधकम् इति तु नव्या आहु
( त० प्र० ख० ४ पृ० ५३ ) ।
 

 
एकान्त:-
-१ अव्यभिचारः । यथा अनैकान्तिक इत्यादावेकान्तः । २
नियमः । यथा न तावदयमेकान्तेनाविषयः ( शारी० भा० ) इत्यादौ ।
एकार्थसमवायः - [क] स्वसमवायिसमवेतत्वम् ( सि० च०) । [ख]
एकस्मिन्नर्थे समवायेन सत्त्वम् ( नील० १ पृ० ६) । यथा एक
रूपमित्या दावेकत्वरूपयोरेकार्थसमवायः ( त ० दी० १ पृ० ६ ) ।
एकेन्द्रियग्राह्यगुणत्वम् – एकेन्द्रियग्राह्यजातिमणत्वम् ( ल० व० पु
३६) । एकमात्रेन्द्रियग्राह्यगुणास्तु रूपम् रसः गन्धः स्पर्शः शब्दः
 
बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः वेगश्चेति ।
 
एकैकवृत्तिगुणत्वम् – [क] स्वसमानाधिकरणान्योन्याभावप्रतियोगिता
वच्छेदकैकत्वकत्वे सति गुणत्वम् । एकैकवृत्तिगुणाश्च रूपादिचतुष्टयम्
एकत्वम् परिमाणम् एकपृथक्त्वम् परत्वादिसंस्कारान्ताः पञ्चदश
द्वाविंशतिर्गुणा: (मु० गु० पृ० १९२ ) । [ख ] स्वाश्रयान्योन्या
 
चेति
 
• तदर्थश्च स्वम् रूपादिव्यक्तिः । तस्याश्रयः तद्धटः । तत्प्रतियोगिकोन्योन्या
भावव्यापकात्यन्ताभावप्रतियोगिगुणत्वम् ( दि० गु० पृ० १९२ ) /
भावः तद्धटभेदः । तस्य व्यापकोत्यन्ताभावः तादृशरूपादिव्यत्तयत्या
 
-