2023-10-22 11:24:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१८१
 
याधायकत्वेन संदिग्धोपाधिः । यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाका-

द्याहारपरिणतिजन्यत्वम् ( चि० २ पृ० २९) ( म०प्र० २ पृ० ३१ ) ।

अत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात् संदेहः इति । प्रथ-

मत उपाधिर्द्विविधः निश्चितः शङ्कितश्चेति ( ता० र० श्लो० १५ ) ।

 
<
उपाध्यायः - >
एकदेशमुपाध्यायः । अस्यार्थः वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकम्

अङ्गानि वा योध्यापयति स उपाध्यायः ( मिताक्षरा अ० १।३५ ) ।
 
AST
 
BUELL
 

 
<
उपाय: - >
क साक्षात् परंपरया वा यत्किंचित्कार्यजनने समर्थः ।

उपायो द्विविधः । लौकिक: अलौकिकश्च । तत्र घटादिकं प्रति दण्डादि-

लौकिकोपायः । स्वर्गे प्रति यागादिरलौकिकोपायः । नीतिशास्त्रज्ञास्तु

साम दानम् भेदः दण्डश्चेत्येते चत्वार उपाया इत्याहुः । [ ख ]

साधकस्य शुद्धिहेतुरुपायः । स च वासचर्यादिभेदात्पञ्चविधः । तदप्याह

वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । प्रपत्तिश्चेति लाभानामुपायाः

पञ्च निश्चिताः ॥ (सर्व० सं० पृ० १६३ नकुली ० ) ।

 
<
उपालम्भः - >
१ [क परपक्षदूषणम् ( गौ० वृ० ११ १/४१ ) ।

[ख ] प्रतिषेधः (वात्स्या० १११४१ ) । यथा प्रमाणतर्कसाधनो-

पालम्भः ( गौ० १।२।१ ) इत्यादौ । २ स्पर्श इति वैष्णवयाज्ञिका

आहुः । ३ हिंसेति स्मार्तयाज्ञिकाः । ४ अहितेच्छेति काव्यज्ञा वदन्ति ।

 
<
उपासना>
१ मुक्तिप्रयोजकविद्या ( कु० १) । २ आराधनवदस्यार्थोनु-

संधेयः ( श० प्र० पृ० ९५ ) । ३ समानप्रत्ययप्रवाहकरणमुपासन-

मिति मायावादिन आहुः ( शा० भा० ) । अभिगमनमुपादानमिज्या

स्वाध्यायो योग इति पञ्चविधमुपासनं श्रीपञ्चरात्रेभिहितम् ( सर्व० सं०
 

पृ० ११७ रामानु० )।
 
REFER
 

 
<
उपेक्षा - >
१ सुखदुःखोभयासाधनत्वज्ञानम् । यथा तृणं सुखदुःखासाधनम्

इति ज्ञानम् ( सि० च० १ पृ० २१) । २ उभयाप्रकारकं ज्ञानम्

( प० च० ) । ३ भावनाविशेष इति योगशास्त्रविदः । ४ परस्वत्वान-
-