This page has not been fully proofread.

न्यायकोशः ।
 
१८१
 
याधायकत्वेन संदिग्धोपाधिः । यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाका-
द्याहारपरिणतिजन्यत्वम् ( चि० २ पृ० २९) ( म०प्र० २ पृ० ३१ ) ।
अत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात् संदेहः इति । प्रथ-
मत उपाधिर्द्विविधः निश्चितः शङ्कितश्चेति ( ता० र० श्लो० १५ ) ।
उपाध्यायः - एकदेशमुपाध्यायः । अस्यार्थः वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकम्
अङ्गानि वा योध्यापयति स उपाध्यायः ( मिताक्षरा अ० १।३५ ) ।
 
AST
 
BUELL
 
उपाय: - क साक्षात् परंपरया वा यत्किंचित्कार्यजनने समर्थः ।
उपायो द्विविधः । लौकिक: अलौकिकश्च । तत्र घटादिकं प्रति दण्डादि-
लौकिकोपायः । स्वर्गे प्रति यागादिरलौकिकोपायः । नीतिशास्त्रज्ञास्तु
साम दानम् भेदः दण्डश्चेत्येते चत्वार उपाया इत्याहुः । [ ख ]
साधकस्य शुद्धिहेतुरुपायः । स च वासचर्यादिभेदात्पञ्चविधः । तदप्याह
•वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । प्रपत्तिश्चेति लाभानामुपायाः
पञ्च निश्चिताः ॥ (सर्व० सं० पृ० १६३ नकुली ० ) ।
उपालम्भः - १ [क परपक्षदूषणम् ( गौ० वृ० ११ १/४१ ) ।
[ख ] प्रतिषेधः (वात्स्या० १११४१ ) । यथा प्रमाणतर्कसाधनो-
पालम्भः ( गौ० १।२।१ ) इत्यादौ । २ स्पर्श इति वैष्णवयाज्ञिका
आहुः । ३ हिंसेति स्मार्तयाज्ञिकाः । ४ अहितेच्छेति काव्यज्ञा वदन्ति ।
उपासना – १ मुक्तिप्रयोजकविद्या ( कु० १) । २ आराधनवदस्यार्थोनु-
संधेयः ( श० प्र० पृ० ९५ ) । ३ समानप्रत्ययप्रवाहकरणमुपासन-
मिति मायावादिन आहुः ( शा० भा० ) । अभिगमनमुपादानमिज्या
स्वाध्यायो योग इति पञ्चविधमुपासनं श्रीपञ्चरात्रेभिहितम् ( सर्व० सं०
 
पृ० ११७ रामानु० )।
 
REFER
 
उपेक्षा - १ सुखदुःखोभयासाधनत्वज्ञानम् । यथा तृणं सुखदुःखासाधनम्
इति ज्ञानम् ( सि० च० १ पृ० २१) । २ उभयाप्रकारकं ज्ञानम्
( प० च० ) । ३ भावनाविशेष इति योगशास्त्रविदः । ४ परस्वत्वान-
-