This page has not been fully proofread.

न्यायकोशः ।
 
१७७
 
जातिरूपाः । सामान्यत्वादयस्तु तद्भिन्नाः । जातिभिन्नो धर्मोपि द्विविधः
सखण्डोपाधिः अखण्डोपाधिश्चेति । तत्राद्यः आकाशत्वादिः ( सि० च०
पृ० ३ ) । द्वितीयः प्रमेयत्वकुण्डलित्वप्रतियोगित्वादिः ( त० कौ०
पृ० २० ) । ३ वृत्तिमत् । यथा उपधेयसंकरेप्युपाध्यसंकरः (चि० २
पृ० ८७ ) इत्यादौ धर्ममात्रमुपाधिः । यथा वा जन्यमात्रं क्रियामात्रं
वा कालोपाधिरित्यादौ । ४ स्वरूपम् । ५ मायावादिनस्तु स्वसामीप्या-
दिना अन्यस्मिन् स्वधर्मारोपसाधनं विशेषणविशेषः । यथा उपाधिमेदेप्ये-
कस्य नानायोग आकाशस्येव घटादिना । गतिश्रुतिरप्युपाधियोगादाकाशवत्
( सां० सू० ) उपाधिना क्रियते भिन्नरूपः (श्रुतिः ) कार्योपाधिरयं
जीवः कारणोपाघिरीश्वरः इत्यादावुपाधिः इत्याहुः ( वाच० ) ।
६ शक्तिरिच्छा चेति वेदान्तिनः । ७ हेत्वाभासविशेषप्रयोजकीभूतोर्थः ।
[क] ययभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं सः । उदय-
●नाचार्यमते उपाधिपदं योगरूढम् । अत्र व्युत्पत्तिः । उप समीपवर्तिनि
आदधाति संक्रामयति स्वीयं धर्ममित्युपाधिः इति । यद्धर्मबोधक-
शब्दभिव्यहारेण चोपाधिपदं प्रयुज्यते तद्धर्मसंक्रामकत्वं तद्बोधयति ।
यथा स्फटिकलौहिये जपाकुसुममुपाधिरित्यत्र लौहित्यसंक्रामकत्वम् ।
प्रयुज्यते च शास्त्रे व्याप्यत्वबोधकशब्दसमभिव्याहारेण तत् अत्र साधने
असावुपाधिरिति । अतो व्याप्तिसंक्रामकत्वलाभ: (दीधि० २५०९६) ।
इत्थं च घूमवान्चरित्यादौ धूमसामग्र्यादिकमुपाधिः । स्फटिकलौहित्ये
• जपाकुसुममिव धूमसामग्र्यादे: स्वसमवहितवहौ स्वनिष्ठधूमव्यायाधायक-
त्वात् ( म० प्र० २ पृ० २८) । ख यः साधनव्यभिचारी
• साध्यव्यभिचारोन्नायकः सः ( चि० २ पृ० २६) । साध्यव्यभिचारो-
नायकत्वं च साध्यव्यभिचारानुमापकत्वम् । उपाघेर्दूषकताबीजं तु
खव्यभिचारेण साधने साध्यव्यभिचारोन्नायकत्वम् । तथाहि धूमवान्व-
रत्र आर्द्रेन्धनमुपाधिरित्युपन्यासानन्तरं वह्निर्धूमव्यभिचारी धूमव्यापका-
न्धनव्यभिचारित्वात् यो यद्व्यापकव्यभिचारी स तद्व्यभिचारी यथा
द्रव्यत्वव्यापकगुणवत्वव्यभिचारि प्रमेयत्वं द्रव्यत्वस्यापि व्यभिचारिइत
 
२३ न्या० को ०