2023-10-21 14:38:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१५८
 
न्यायकोशः
 

 
यथा वा स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः
 
स्यादुपकारकः ( भा० प०

लो० १०४ ) इत्यादौ स्पार्शनप्रत्यक्षे कारणात्मकस्य स्पर्शस्योपकारः
1.

( मुक्ता० गु० पृ० १९७ ) । [ ख ] सहकारिभिः कारणस्य कार्यो

त्पादनार्थमानुगुण्यम् । यथा मीमांसकमते दर्शादियागस्य प्रधानापूर्व-

साधने प्रयाजादीनामङ्गानां कलिकापूर्वसाधनद्वारा तदानुगुण्यम् । यथा

वा बौद्धमते कुर्वद्रूपतारूपस्य बीजादेरुच्छ्रनत्वस्य संपादनरूपातिशया-

धानमुपकार इति ( वाच० ) ।
 

 
<
उपक्रमः>
१ आरम्भः । उपायज्ञानपूर्वकारम्भो वा । यथा ॐ ज्योतिरुप

क्रमात्तु तथा ह्यघीयत एके ॐ (ब्र० सू० ११४।१० ) इत्यादौ ।

१२ तात्पर्यनिर्णायको हेतुविशेषः । यथा वेदान्तिनां मते उपक्रमोपसं

हारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये ॥
 
-
 

इत्यादौ ( वाच० ) ।
 

 
<
उपगतम्>
द्रव्यादिस्वीकारद्योतकं पत्रम् (पावती) इति प्रसिद्धम् ।
 
-
 

 
<
उपचयः - >
१ वृद्धिः । यथा अवयवोपचय इत्यादौ । २ उन्नतिः । यथा

स्वशक्त्युपचये केचित् परस्य व्यसने परे ( माघः स० २ लो० ५७ /
 

इत्यादौ ।
 

 
<
उपचार:
 
>
स्या० १।२।१४ ) । [ख शक्यार्थत्यागेन लक्षणयान्यार्थबोधनम् ।

-१ [क] सहचरणादिनिमित्तेनातद्भावे तद्वदभिधानम् (वा

यथा मञ्चाः क्रोशन्ति अग्निर्माणवक इत्यादौ । अत्र तु अन्वयानुपपत्ति

रेवोपचारबीजम् । यथा आत्मकर्म हस्तसंयोगाच्च (वै० ५/१/६) ।

इत्यादावात्मशब्दः शरीरावयवपर उपचारात् इति (वै० उ० ५/१/६//

तात्पयनुपपत्तिरेवोपचारे बीजमिति तु युक्तम् । २ ज्ञानम् । यथा तदये
 

व्यक्त्याकृतिजातिसंनिधावुपचारात्संशयः ( गौ० २/२/६१ )
 
इत्यादा
 
MA
 

उपचारो ज्ञानम् (गौ० वृ० २/२/६१) । ३ व्यवहारः । यथा

स्मृतेरुपचारादन्यार्थदर्शनाच ( शब० भा० ) इत्यादौ । ४ चिकित्सोति

भिषजो वदन्ति । ५ पूजा सेवा धर्मानुष्ठानं चेति काव्यज्ञाः । ६ साह-

श्यमित्यालंकारिका आहुः (वाच० ) ।