2023-10-21 14:03:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१४९
 
न्यायकोशः ।
 
वदात्मसंयुक्तोत्क्षेपणवद्धस्तसंयोगोसमवायिकारणम् । प्रयत्नहस्तोत्क्षेपणादिकं

निमित्तकारणम् इत्यादिकमुन्नेयम् । अत्रेदं बोध्यम् । उत्क्षेपण कर्तुः प्रयत्नः

तस्यैव हस्तनोदनम् उत्क्षेप्यलोष्टादीनां गुरुत्वम् एतत्रयं हि कारणमुक्षे-

पणादेः कर्मणः इति । उत्क्षेपणादिकर्मणः कार्याणि तु संयोगविभाग-

- वेगा भवन्ति । स्थितिस्थापकोपि कर्मकार्यमित्यन्ये वदन्ति ( त० व० ) ।

[ख ] ऊर्ध्वसंयोगफलकक्रियावच्छिन्नव्यापारः । यथा गगने लोष्ट-

मुत्क्षिपतीत्यादौ धात्वर्थः ( श० प्र० पृ० ९६ ) । [ग] शरीरा-

वयवेषु तत्संबद्धेषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणम् अधो-

भाग्भिश्च प्रदेशैर्विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्यः तत्

( प्रशस्त० कर्मनि० पृ० ३७)।
 
a
 

 
<
उत्तमसाहसः>
वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो

दण्ड उत्तमसाहसः ॥ ( मिताक्षरा अ० २ श्लो० २६ ) ।

 
<
उत्तरत्वम् - >
१ स्वाधिकरणकालध्वंसाधिकरणत्वम् । यथा चैत्रोत्तरत्वं

वैशाखमासस्य । अत्र च त्रिंशदिवसात्मक
चैत्रमासस्याधिकरणं तावान्

दण्डकालः । तद्धंसाधिकरणत्वं वैशाखस्येति लक्षणसमन्वयः । यथा वा

भुक्त्वा व्रजतीत्यादौ व्रजनस्य भोजनोत्तरत्वम् । २ मेरुसंनिहितदेशा-

वच्छिन्नत्वम् । यथा झळकीग्रामादुत्तरस्यां दिशि सोलापुरग्राम इत्यादौ

ततो वायव्यैशान्योर्मध्यदिश उत्तरत्वम् । ३ क्रियाजन्यसंयोगानुयोगित्वम्

भाविक्रियाजन्यसंयोगाश्रयत्वं वा । यथा ग्रामं गच्छतीत्यादौ ग्रामात्मक-
whatma.
 
wwwbp.
 

प्रदेशस्य पूर्वदेशमपेक्ष्योत्तरत्वम् । ४ दक्षत्वम् उत्तरसंज्ञकत्वं वा । यथा

उत्तराः कुरव इत्यादौ इति काव्यज्ञा वदन्ति ।
 

 
<उत्
तरपद:-- >
(द्विगु: समासः ) यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्ष-

नामान्तरेण समासस्यान्तर्गतः सः । यथा पञ्च गावो धनमस्येति
विग्रहे
पञ्चगवधनः पुरुषः इत्यादौ बहुव्रीह्यादिनिविष्टः पञ्चगवादिः ( श० प्र०
इला

१० ४७)।
 
विग्रहे
 
Sir
 

 
<
उत्तरम् ->
१ परपक्षप्रतिषेधः (वात्स्या ० ५।२।१९) । यथा उत्तरस्या-

प्रतिपत्तिरप्रतिभा (गौ० ५/२/१९) इत्यादौ । २ प्रश्ननिवर्तकं