2023-10-21 13:57:39 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१४७
 
<ईश्वरः>
परमात्मवदस्यार्थोनुसंधेयः । ईश्वरश्चिदचिच्चेति पदार्थंत्रितयं हरिः ।

। ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः ॥ ( सर्व० सं० पृ० ९२

रामानु० ) । अत्र हरिः ईश्वरः इति संबन्धः ।

 
<
ईश्वरप्रणिधानम्>
अभिहिताना मन मिहितानां च सर्वासां क्रियाणां परमेश्वरे
-

परमगुरौ फलानपेक्षया समर्पणम् ( सर्व० सं० पृ० ३७१ पातञ्ज० ) ।

 
<
ईषा>
शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः (जै० न्या० अ० २

पा० ३ अधि० ५ ) ।
 
-
 

 
<
.
 
>
 
<
उच्चरितत्वम्>
उच्चारणं च शब्दोत्पत्त्यनुकूलव्यापारः । तज्जन्यत्वमुच्चरित-

त्वम् । शाब्दिकास्तु ताल्वोष्ठसंयोगादिजन्या भिव्यक्ति विशिष्टत्वम् । यथा

वर्णमुच्चारयतीत्यादौ वर्णस्योच्चरितत्वम् इत्याहुः (वै० सा० स्फोट ०
 

पृ० ४४४ ) ।
 

 
<
उच्चारणम्>
कण्ठताल्वाद्यभिघातेन शब्दजनकव्यापारः । यथा वेदोच्चारण-

कार्यार्थमयुक्तं तत्त्वया धृतम् ( भार० व० अ० २१४ ) इत्यादौ ।

तत्प्रकारस्तु आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः

कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूर्यमिहतो वक्रमा-

पद्य मारुतः । वर्णान् जनयते तेषां विभागः पञ्चधा मतः ॥ इति
 

शिक्षोक्तशावयः ( वाच० ) । अधिकं तु अनुमान चिन्तामण्यादौ
 

द्रष्टव्यम् ।
 

 
<
उच्छ्वासः- >
प्राणवायोर्व्यापारविशेषः
( गौ० वृ० ३।१।३० ) । यथा
निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम्
उत्कर्षः–१ अविद्यमानधर्मारोपः ।
 
( गौ० वृ० ३।१।३० ) । यथा
(गौ० ३।१।३०) इत्यादावुच्छ्वासः ।
या

 
<उत्कर्षः>
१ अविद्यमानधर्मारोपः । यथा
उत्कर्षसमो जातिरित्यादा-
7
 
बु

वु
त्कर्षः ।
कः
( गौ० ० ५/११४ ) । २ गुणनिष्ठजातिविशेषः । स च

रूपत्वादिव्याप्यो रूपादिनिष्ठः । एतन्मूलिकैव अयमस्मादुत्कृष्टः

इति प्रतीतिः । कालखात्मदिशां साधर्म्ये परममहत्त्वे परममहत्त्वत्वं
 

चापकर्षानाश्रयपरिमाणत्वमित्यत्रापकर्षोप्येवमेव । ३ उत्कृष्टः इति

प्रतीतिसाक्षिको द्रव्यादिवृत्तित्वेन ज्ञांयमानो धर्मः । यथा उत्कर्षवत्तया