2023-10-20 19:00:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१४१
 
फलम् परशोरिव छिदा इति ( त० भा० पृ० ६ ) । इन्द्रियसत्त्वे

प्रमाणं चानुमानम् । तच्च ज्ञानक्रिया सकरणिका क्रियात्वाच्छिदि-

क्रियावत् इति (वाच० ) । लक्षणं चेन्द्रियत्वमेव । तच्च स्मृत्यजनक-

ज्ञानजनकमनः संयोगाश्रयत्वम् ( चि० ) ( प० मा० ) ( वै० उ०

४।२।१ ) । अथवा शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारण-

मनः संयोगाश्रयत्वम् ( त० प्र० १ ) ( वाक्य० पृ० ३ ) ( त० दी०

७१ पृ० ७) (वै० उ० ४।२।१ ) ( वै० वि० ४।२।१ ) । तदर्थश्च

शब्दादितरे ये उद्भूता विशेषसंज्ञकाश्च गुणास्तेषामनाश्रयत्वे सति

ज्ञानस्य कारणीभूतो यो मनः संयोगः इन्द्रियैर्मनसः संयोगः तदाश्रय-

त्वम् । आत्मव्यावृत्त्यर्थं सत्यन्तदलम् । शब्दभिन्न उद्भूतो विशेषसंज्ञकश्च

( गुणो न कोपि कस्मिंश्चिदपीन्द्रिये तिष्ठति । अनुद्भूत विशेषगुणस्तु अनु
 

द्भुतरूपादिः वर्तत एवेति । नक्तंचरनयनरश्मिस्तु ( व्याघ्रादिनयनरश्मिः

तेजोन्तरमेव । तस्य चक्षु तु शब्दरूपैतदितरोद्भुत विशेषगुणाना-

११ श्रयत्वे सति इति विशेषणं देयम् ( वै० उ० ४।२।१ ) । उद्भूतत्वं
 

चानुद्भूतत्वाभावकूटरूपम् । अनुद्भूतत्वं च शुक्लत्वादिव्याप्यं नानैव

(मु० १ पृ० ११९ ) । अथवा ज्ञानासमानाधिकरणो ज्ञानकारणीभूतो

यो मनःसंयोगस्तदाश्रयत्वम् । चक्षुरादिमनःसंयोगमादायैव लक्षणसम-

न्वयः ( म० प्र० १ पृ० १३) । घ्राणाद्यन्यान्यत्वं वा । प्रत्यक्षजनक-

तावच्छेदकतयेन्द्रियत्वमखण्डोपाधिरित्यन्ये ( गौ० वृ० ११ ११ १२ ) ।

सांख्यास्तु इन्द्रियत्वं सात्त्विकाहंकारोपादानत्वम् ( न्या० म० १
 

 

पृ० ७ ) अहंकारकार्यत्वे सति कारणत्वं वेत्याहुः ( वाच० ) ।

[ग] साक्षात्कारमात्रवृत्तिधर्मावच्छिन्न कार्यता निरूपितकारणताश्रयव्या-

पारवदतीन्द्रियम् (प० च० ) । इन्द्रियं द्विविधम् । अन्तरिन्द्रियं

बहिरिन्द्रियं च । तत्राद्यं मनः । द्वितीयं घ्राणादि । पञ्चविधम् घ्राणम्

रसनम् चक्षुः श्रोत्रम् त्वक् चेति । तदुक्तम् घ्राणरसनचक्षुस्त्वक्श्रोत्राणी-

न्द्रियाणि भूतेभ्यः ( गौ० १/१/१२) इति । अत्र भोगसाधनानीन्द्रियाि

( वात्स्या० ११११।१।९ ) इति भाष्यकार आह । इन्द्रियविषयास्तु गन्ध-