This page has not been fully proofread.

न्यायकोशः ।
 
वह्निः स एव प्रकारो
 
विशेषणं च यस्मिन् ज्ञाने तत् इति विग्रहार्थ-
। (समन्वया विज्ञेयाः । [ख ] स्वविरुद्धधर्मावच्छिन्न धर्मितावच्छेदकक
● स्वावच्छिन्न प्रकारकं ज्ञानम् । यथा धूमव्यभिचार विशिष्टवह्नयादिधर्म-
तावच्छेदकको घूमव्याप्यतया वह्यादिप्रकारको धूमव्यभिचारिवह्निमान्
घूमव्याप्यवह्निमान् इत्याकारको ग्रहः ( ग० सामा० २ पृ० १४ ) । अत्र
। ( स्व धूमव्याप्यत्वम् । तद्विरुद्धो धर्मः घूमव्यभिचारः । तदवच्छिन्नः वह्नयादिः ।
स एव धर्मितावच्छेदको यत्र ग्रहे सः । किंच स्वं धूमव्याप्यत्वम् । तदवच्छि
नः तेन रूपेण वह्नयादिः । स एव प्रकारो यस्मिन् ग्रहे सः इति विग्रहा-
र्थलक्षणसमन्वया विज्ञेयाः । [ग । स्वस्मिन्स्वावृत्तित्वावच्छिन्न प्रकारकं ।
ज्ञानम् । यथा पर्वतः पर्वतावृत्तिमान् इति ज्ञानम् (ग० सामा० २
amavas
पृ० १९ ) । अत्र स्वपदं पवेतपरम् । तथा च एतज्ज्ञानस्य पर्वते
 

 
stepm
 
१३६
 
स्वविषयकेच्छाव्यवहितोत्तरक्षणोत्पन्नप्रत्यक्षम् । अत्र स्खमाहार्यम् । तथा
पर्वतावृत्तित्वविशिष्टप्रकारकत्वेनाहार्यत्वं संपद्यते इति बोध्यम् । [ घ ]
 
च विषयत्वस्वाव्यवहितोत्तरत्व - एतदुभयसंबन्धेनेच्छावच्छिन्न प्रत्यक्षमित्यनु
गमो बोध्यः ( ग० सत्प्र० पत्रे १७ ) । [ङ ] बाधकालीनेच्छा
जन्यं ज्ञानम् । यथा हृदो वह्निमान् इति ज्ञानम् । इदं त्ववधेयम् ।
(आहार्यात्मकं ज्ञानं प्रत्यक्षमेवेति नैयायिकानां सिद्धान्तः । शाब्दबोधा
त्मकमपीत्यालंकारिका वदन्ति इति । २ व्याप्यम् । यथा कार्य च तस्य
दशधाहार्य धायें प्रकाश्यं च ( सांख्यकारिका ३२ ) इत्यादौ ।
१३ लौकिक औपासनिकोग्निराहार्य इति याजका वदन्ति ( वाच० ) ।
आढीनैबुकम्
- स्वस्वकुलागतं करजार्कादिस्थावरदेवता पूजादिकम् (जै०
 
-
 
• न्या० अ० १ पा० ३ अघि० ८ ) ।
 
इच्छा—[क] (गुणः) इच्छात्वसामान्यवती (प्र० प्र० १७ ) ( त०
● भिलाषो वा ( त० सं० ) । सा च मनोग्राह्या आत्ममात्रवृत्तिक्षेति
कौ० पृ० १८ ) । सा च यथा इदं मे भूयात् इत्येवंरूप: कामो
विज्ञयम् ( भा०प० श्लो० ५८) । इच्छालक्षणं च प्रवृत्तेः
 
साक्षादनुकूलत्वम् (वाक्य०
 
पृ० २१ )
 
3
 

 
अथवा यत्नसंस्कार