2023-10-20 18:37:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
गगनकमलं सुरभि कमलत्वादित्यत्र
 
कमले पक्षे गगनीयत्वाभावः

( न्या० म० २ पृ० २१ ) । यथा वा काञ्चनमयः पर्वतो वह्निमा-

नित्यादौ पर्वते काञ्चनमयत्वस्याभावः (मु० २ पृ० १६१ ) ( गौ०

वृ० १।२।७)। अत्र पर्वतो न काञ्चनमयः इति ज्ञाने विद्यमाने

काञ्चनमये पर्वते वह्निव्याप्यधूमवान्काञ्चनमयपर्वतः इति परामर्श प्रति-

बन्धः फलम् । यथा वा अनित्यगगनं रूपवदित्यादौ गगनादेरनित्यत्वा

दिकम् आश्रयासिद्धिः ( दीवि० २ पृ० २१७) ।
 
.
 
१३४
 
.
 

 
<
आसत्तिः>
१ [ क ] एकेनैव पुंसा पदानाम् अविलम्बेनोच्चारितत्वम्

( त० मा० ४ पृ० १८ ) । एतस्य ज्ञानं च शाब्दबोधस्य जनकमिति

विज्ञेयम् । अत एव एकैकशः प्रहरे प्रहरे असहोच्चारिते गामानयेत्यादौ

नान्वयबोधः । संनिधेरभावात् इति ( त० कौ० ४ पृ० १७ )

( त० सं० ) । [ ख ] पदानामविलम्बेनोच्चारणम् ( त० सं० ) ।

तदर्थश्च अविलम्बेन पदार्थोपस्थितिः ( त० दी० ४ पृ० ३२ ) ।

अथवा तत्पदे तत्पदाव्यवहितत्वम् । तथा च गोपदनिष्ठं अम्पदा-

व्यवहितत्वम् गोपदे अम्पदसंनिधिरित्यर्थः ( वाक्य० पृ० १९ )।

यथा गामानय शुक्लां दण्डेनेति वाक्ये पदानामविलम्बे नोच्चारणात्

संनिधिरूपा आसत्तिः ( त० कौ० ४ पृ० १७ ) ( भा० प० श्लो०

८४ ) । [ग ] प्रकृतान्वयबोधानुकूलव्यवधानाभाव आसत्तिरिति

प्राञ्चः । अन्वयप्रतियोग्यनुयोग्यर्थोपस्थापकपदयोरव्यवधानमित्यर्थः ।

तेन गिरिर्मुक्तमग्निमान् देवदत्तेनेत्यादौ नातिव्याप्तिः ( म० प्र० ४

पृ० ५७ ) । इदं लक्षणत्रयं ( क ख ग इत्यत्र विद्यमानम् )

प्राचीनमतमनुसृत्योक्तमिति बोध्यम् । नव्यास्तु नैतादृश्या आस-

तेर्ज्ञानं शाब्दबोघे कारणम् । किंतु अव्यवहितपदतात्पर्यमासत्तिः

तज्ज्ञानं शाब्दबोधे कारणमित्याहुः ( न्या० म० ४।२३ - २४ ) )

( म० प्र० ४ पृ० ५७) । तत्तात्पर्य च एतत्पदं एतत्पदाव्यवहितो-

त्तरमभिसंदधातु इत्यभिसंधापयितुरिच्छा । अत एव मौनिश्लोकेप्या-

सत्तिः । वक्तुरभावेप्यनुसंधातुः सत्त्वात् । शुकवाक्ये च भगवत्तात्पर्य -